SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 60 धातुरलाकर तृतीय भाग मः। ५ अचिचितिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चुच्युतिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ चुच्युतिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । ६ चिचितिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ९ चुच्युतिषिष्यति तः न्ति, सि थः थ, चुच्युतिषिष्या मि वः चिचितिषाञ्चकार चिचितिषाम्बभूव।। ७ चिचितिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचच्यतिषिष्यत ताम् न, : तम् त, म् अचुच्युतिषिष्याव ८ चिचितिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मा ९ चिचितिषिष्यति त: न्ति, सि थ: थ, चिचितिषिष्या मि वः पक्षे चुच्युस्थाने चुच्योइचि ज्ञेयम्। मः। २८१ चुत (चुत्) क्षरणे । १० अचिचितिषिष्यत् ताम् न, : तम् त, म् अचिचितिषिष्याव १ चुचुतिषति त: न्ति, सि थः थ, चुचुतिषामि वः मः। म। पक्षे चिचिस्थाने चिचेइति ज्ञेयम्। २ चुचुतिषेत् ताम् युः, : तम् त, यम् व म। २७९ अत (अत्) सातत्यगमने । ३ चुचुतिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुतिषाणि व म। १ अतितिषति त: न्ति, सि थः थ, अतितिषामि वः मः। .| ४ अचुचुतिषत् ताम् न्, : तम् त, म् अचुचुतिषाव म। ॥ अचुचुतिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व २ अतितिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ अतितिषतु/तात् ताम् न्तु, : तात् तम् तं, अतितिषाणि व म। ६ चुचुतिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ आतितिषत् ताम् न्, : तम् त, म आतितिषाव म। कृम चुचुतिषामास चुचुतिषाम्बभूव। ५ आतितिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ चुचुतिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ अतितिषाम्बभूव वतुः वुः, विथ वथः व, व विव विमा | ८ चुचुतिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। अतितिषामास अतितिषाञ्चकार। ९ चुचुतिषिष्यति त: न्ति, सि थः थ, चुचुतिषिष्या मि वः मः। ७ अतितिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अचुचुतिषिष्यत् ताम् न्, : तम् त, म् अचुचुतिषिष्याव म। ८ अतितिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। पक्षे चुचुस्थाने चुचोइचि ज्ञेयम्। ९ अतितिषिष्यति त: न्ति, सि थः थ, अतितिषिष्या मि वः २८२ स्चु (श्चत्) क्षरणे । मः। १ चुश्चतिषति त: न्ति, सि थ: थ, चुश्चतिषामि वः मः। १० आतितिषिष्यत् ताम् न्, : तम् त, म् आतितिषिष्याव म। २ चुश्चतिषेत् ताम् युः, : तम् त, यम् व म। २८० च्युत (च्युत्) आसेचने । ३ चुश्चतिषतु/तात् ताम् न्तु, : तात् तम् त, चुश्चतिषाणि व म। १ चुच्युतिषति त: न्ति, सि थः थ, चुच्युतिषामि वः मः। ४ अचुश्चतिषत् ताम् न्, : तम् त, म् अचुश्चतिषाव म। २ चुच्युतिषेत् ताम् युः, : तम् त, यम् व म। ५ अचुश्चतिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुच्युतिषतु/तात् ताम् न्तु, : तात् तम् त, चुच्युतिषाणि व | षिष्म। ६ चुश्चतिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अचुच्युतिषत् ताम् न्, : तम् त, म् अचुच्युतिषाव मा चुश्चतिषाञ्चकार चुश्चतिषाम्बभूव। ५ अचच्यतिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चश्चतिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ चुश्चतिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुच्युतिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ चश्चतिषिष्यति तः न्ति, सि थः थ, चुश्चतिषिष्या मि वः मः। चुच्युतिषाञ्चकार चुच्युतिषामास। १० अचुश्चतिषिष्यत् ताम् न्, : तम् त, म् अचुश्चतिषिष्याव म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy