SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) २७४ शोण (शोण) वर्णगत्योः। ३ शुश्लोणिषतु/तात् ताम् न्तु, : तात् तम् त, शुश्लोणिपाणि १ शुशोणिषति त: न्ति, सि थः थ, शुशोणिषामि वः मः। व म। २ शुशोणिषेत् ताम् युः, : तम् त, यम् व म। ४ अशुश्लोणिषत् ताम् न्, : तम् त, म् अशुश्लोणिषाव म। ३ शुशोणिषतु/तात् ताम् न्तु, : तात् तम् त, शशोणिषाणि व | ५ अशुश्लोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम षिष्व म। षिष्म। ४ अशुशोणिषत् ताम् न्, : तम् त, म् अशुशोणिषाव म। ६ शुश्लोणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अशुशोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व शुश्लोणिषाञ्चकार शुश्लोणिषाम्बभूव। षिष्म। ७ शुश्लोणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शुशोणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ शुश्लोणिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। शुशोणिषाञ्चकार शुशोणिषामास। ९ शुश्लोणिषिष्यति त: न्ति, सि थः थ, शुश्लोणिषिष्या मि ७ शुशोणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। वःमः। ८ शुशोणिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १० अशुश्लोणिषिष्यत् ताम् न्, : तम् त, म् ९ शुशोणिषिष्यति त: न्ति, सि थः थ, शुशोणिषिष्या मि वः । अशुश्लोणिषिष्याव म।। मः। २७७ पौण (पैण) गतिप्रेरणश्लेषणेषु । १० अशुशोणिषिष्यत् ताम् न्, : तम् त, म् अशुशोणिषिष्याव मा १ पिपैणिषति त: न्ति, सि थः थ, पिपैणिषामि वः मः। २७५ श्रोण (श्रोण) सङ्घाते । २ पिपैणिषेत् ताम् युः, : तम् त, यम् व म। ३ ण्पैिणिषतु/तात् ताम् न्तु, : तात् तम् त, पिपैणिषाणि व १ शुश्रोणिषति त: न्ति, सि थः थ, शुश्रोणिषामि वः मः। मा २ शुश्रोणिषेत् ताम् युः, : तम् त, यम् व म। ४ अपिपैणिषत् ताम् न्, : तम् त, म् अपिपैणिषाव म। ३ शुश्रोणिषतु/तात् ताम् न्तु, : तात् तम् त, शुश्रोणिषाणि व ५ अपिपैणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अशुश्रोणिषत् ताम् न्, : तम् त, म् अशुश्रोणिषाव म। ५ अशुश्रोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ पिपैणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। पिपैणिषाञ्चकार पिपैणिषामास। ६ शुश्रोणिषामास सतुः सः, सिथ सथः स, स सिव सिम. | ७ पिपणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। शुश्रोणिषाञ्चकार शुश्रोणिषाम्बभूव। ८ पिपैणिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ७ शुश्रोणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ पिपैणिषिष्यति त: न्ति, सि थः थ, पिपैणिषिष्या मि वः ८ शुश्रोणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । ९ शुश्रोणिषिष्यति त: न्ति, सि थः थ, शुश्रोणिषिष्या मि वः | १० अपिपैणिषिष्यत् ताम् न्, : तम् त, म् अपिपैणिषिष्याव म। मः। २७८ चितै (चित्) संज्ञाने । १० अशुश्रोणिषिष्यत् ताम् न्, : तम् त, म् अशुश्रोणिषिष्याव १ चिचितिषति त: न्ति, सि थः थ, चिचितिषामि वः मः। म। | २ चिचितिषेत् ताम् युः, : तम् त, यम् व म। २७६ श्लोण (श्लोण) संघाते । ३ चिचितिषतु/तात् ताम् न्तु, : तात् तम् त, चिचितिषाणि व १ शुश्लोणिषति तः न्ति, सि थः थ, शुश्लोणिषामि वः मः। २ शुश्लोणिषेत् ताम् युः, : तम् त, यम् व म। | ४ अचिचितिषत् ताम् न्, : तम् त, म् अचिचितिषाव म। म। असा मः। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy