SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 58 धातुरत्नाकर तृतीय भाग मा मा. ६ दिध्रणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ चिक्वणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। दिघ्रणिषाञ्चकार दिध्रणिषामास। ९ चिक्वणिषिष्यति त: न्ति, सि थः थ, चिक्वणिषिष्या मि ७ दिघ्रणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। ८ दिघ्रणिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिक्वणिषिष्यत् ताम् न्, : तम् त, म् ९ दिध्रणिषिष्यति त: न्ति, सि थः थ, दिध्रणिषिष्या मि वः अचिक्वणिषिष्याव म। २७२ चण (चण्) शब्दे । १० अदिध्रणिषिष्यत् ताम् न्, : तम् त, म् अदिध्रणिषिष्याव म। | १ चिचणिषति त: न्ति, सि थः थ, चिचणिषामि वः मः। .२७० कण (कण्) शब्दे । २ चिचणिषेत् ताम् युः, : तम् त, यम् व म। ३ चिचणिषतु/तात् ताम् न्तु, : तात् तम् त, चिचणिषाणि व १ चिकणिषति त: न्ति, सि थ: थ, चिकणिषामि वः मः। २ चिकणिषेत् ताम् युः, : तम् त, यम् व म। ४ अचिचणिषत् ताम् न्, : तम् त, म् अचिचणिषाव म। ३ चिकणिषतु/तात् ताम् न्तु, : तात् तम् त, चिकणिषाणि व | ५ अचिचणिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व षिष्म। ४ अचिकणिषत् ताम् न्, : तम् त, म् अचिकणिषाव मा चिचणिषाम्बभव वतः वः विथ वथः व. व विव विम. ५ अचिकणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | चिचणिषाञ्चकार चिचणिषामास। षिष्म। ७ चिचणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकणिषाम्बभव वतः वः, विथ वथः व, व विव विम, | ८ चिचणिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। चिकणिषाञ्चकार चिकणिषामास। ९ चिचणिषिष्यति त: न्ति, सि थः थ, चिचणिषिष्या मि वः ७ चिकणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चिकणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । १० अचिचणिषिष्यत् ताम् न्, : तम् त, म् अचिचणिषिष्याव ९ चिकणिषिष्यति त: न्ति, सि थः थ, चिकणिषिष्या मि वः मः। २७३ ओण (ओण) अपनयने । १० अचिकणिषिष्यत् ताम् न, : तम त, म अचिकणिषिष्याव | १ ओणिणिषति त: न्ति, सि थः थ, ओणिणिषामि वः मः। २ ओणिणिषेत् ताम् यु:, : तम् त, यम् व म। २७१ कण (क्वण) शब्दे । ३ ओणिणिषतु/तात् ताम् न्तु, : तात् तम त, ओणिणिषाणि व म। १ चिक्वणिषति त: न्ति, सि थः थ, चिक्वणिषामि वः मः।। ४ औणिणिषत् ताम् न, : तम् त, म औणिणिषाव म। २ चिक्वणिषेत् ताम् युः, : तम् त, यम् व म। ५ औणिणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिक्वणिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्वणिषाणि षिष्म। व म। ६ ओणिणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अचिक्वणिषत् ताम् न, : तम् त, म् अचिक्वणिषाव म। __ कृव, कृम ओणिणिषामास ओणिणिषाम्बभूव ।। ५ अचिक्वणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ ओणिणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। |८ ओणिणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिक्वणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ९ ओणिणिषिष्यति त: न्ति, सि थः थ, ओणिणिषिष्या मि चिक्वणिषाञ्चकार चिक्वणिषाम्बभूव। व: मः। ७ चिक्वणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० औणिणिषिष्यत् ताम् न, : तम् त, म् औणिणिषिष्याव म। मः। मा मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy