SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ मः। मा सन्नन्तप्रक्रिया (भ्वादिगण) २६५ भ्रण (भ्रण) शब्दे । २ दिधणिषेत् ताम् युः, : तम् त, यम् व म। १ बिभ्रणिपति त: न्ति, सि थ: थ. बिभ्रणिषामि वः मः। ३ दिधणिषतु/तात् ताम् न्तु, : तात् तम् त, दिधणिषाणि व म। २ बिभ्रणिषेत् ताम् यु:, : तम् त, यम् व म। ४ अदिधणिषत् ताम् न्, : तम् त, म् अदिधणिषाव म। ५ अदिधणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ बिभ्रणिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्रणिषाणि व | षिष्म। म। ६ दिधणिषाम्बभव वतः वः. विथ वथः व. व विव विम, ४ अविभ्रणिषत् ताम् न, : तम् त, म् अबिभ्रणिषाव म। दिधणिषामास दिधणिषाञ्चकार। ५ अबिभ्रणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ दिधणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। .. | ८ दिधणिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ बिभ्रणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ दिधणिषिष्यति त: न्ति, सि थ: थ, दिधणिषिष्या मि वः बिभ्रणिषाञ्चकार बिभ्रणिषामास। ७ बिभ्रणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ बिभ्रणिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अदिधणिषिष्यत् ताम् न, : तम् त, म अदिधणिषिष्याव म। ९ बिभ्रणिषिष्यति त: न्ति, सि थः थ, बिभ्रणिषिष्या मि वः २६८ ध्वण (ध्वण्) शब्दे । मः। १ दिध्वणिषति त: न्ति, सि थः थ, दिध्वणिषामि वः मः। १० अविभ्रणिषिष्यत् ताम् न, : तम् त, म् अबिभ्रणिषिष्याव | २ दिध्वणिषेत् ताम् युः, : तम् त, यम् व म। ३ दिध्वणिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वणिषाणि व २६६ मण (मण) शब्दे । म। ४ अदिध्वणिषत् ताम् न, : तम् त, म् अदिध्वणिषाव म। १ मिमणिषति त: न्ति, सि थ: थ, मिमणिषामि वः मः। ५ अदिध्वणिषीत षिष्टाम षिषः षी: षिष्टम षिष्ट. षिषम षिष्व २ मिमणिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ मिमणिषतु/तात् ताम् न्तु, : तात् तम् त, मिमणिषाणि व | ६ दिध्वणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विणि दिध्वणिषाशकार दिध्वणिषामास। ४ अमिमणिषत् ताम् न्, : तम् त, म् अमिमणिषाव म। | ७ दिध्वणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अमिमणिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ८ दिध्वणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ दिध्वणिषिष्यति त: न्ति, सि थ: थ, दिध्वणिषिष्या मि वः ६ मिमणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मः। मिमणिषाशकार मिमणिषाम्बभूव। १० अदिध्वणिषिष्यत् ताम् न्, : तम् त, म् अदिध्वणिषिष्याव म। ७ मिमणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २६९ ध्रण (ध्रण) शब्दे । ८ मिमणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मिमणिषिष्यति त: न्ति, सि थः थ. मिमणिषिष्या मि वः | १ दिधणिषति त: न्ति, सि थः थ, दिध्रणिषामि वः मः। २ दिध्रणिषेत् ताम् युः, : तम् त, यम् व म। १० अमिमणिषिष्यत् ताम् न्, : तम् त, म् अमिमणिषिष्याव ३ दिध्रणिषतु/तात् ताम् न्तु, : तात् तम् त, दिधणिषाणि व म। ४ अदिध्रणिषत् ताम् न, : तम् त, म् अदिघ्रणिषाव म। २६७ धण (धण्) शब्दे। ५ अदिध्रणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व १ दिधणिषति त: न्ति, सि थ: थ, दिधणिषामि वः मः। षिष्म। मा मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy