SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग ६ रिरणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ विव्रणिषिष्यति त: न्ति, सि थ: थ, विव्रणिषिष्या मि वः कृम रिरणिषामास रिरणिषाम्बभूव। मः। ७ रिरणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अविव्रणिषिष्यत् ताम् न, : तम् त, म अविव्रणिषिष्याव ८ रिरणिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ९ रिरणिषिष्यति त: न्ति, सि थ: थ, रिरणिषिष्या मि वः मः। २६३ बण (बण) शब्दे । १ बिबणिषति त: न्ति, सि थ: थ, बिबणिषामि वः मः। १० अरिरणिषिष्यत् तामन : तम त, म अरिरणिषिष्याव म। २ बिबणिषेत् ताम् युः, : तम् त, यम् व म। २६१ वण (वण) शब्दे । ३ बिबणिषतु/तात् ताम् न्तु, : तात् तम् त, बिबणिषाणि व १ विवणिषति त: न्ति, सि थः थ, विवणिषामि वः मः।। मा २ विवणिषेत् ताम् युः, : तम् त, यम् व म। | ४ अबिबणिषत् ताम् न्, : तम् त, म् अबिबणिषाव म। ३ विवणिषतु/तात् ताम् न्तु, : तात् तम् त, विवणिषाणि व ५ अबिबणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अविवणिषत् ताम् न, : तम् त, म् अविवणिषाव म। | ६ बिबणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अविवणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। कृम बिबणिपाम्बभूव बिबणिषामास। ६ विवणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ बिबणिष्यात् स्ताम् सुः, : रतम् स्त, सम् स्व स्म। विवणिषाञ्चकार विवणिषाम्बभूव। ८ बिबणिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ विवणिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ९ बिबणिषिष्यति त: न्ति, सि थः थ, बिबणिषिष्या मि वः ८ विवणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ विवणिषिष्यति त: न्ति, सि थ: थ, विवणिषिष्या मि वः | १० अबिबणिषिष्यत् ताम् न्, : तम् त, म् अबिबणिषिष्याव मः। म। १० अविवणिषिष्यत् ताम् न्, : तम् त, म अविवणिषिष्याव २६४ भण (भण्) शब्दे । १ बिभणिषति त: न्ति, सि थ: थ, बिभणिषामि वः मः। २६२ व्रण (व्रण) शब्दे । २ बिभणिषेत् ताम् यः, : तम त, यम व म। ३ बिभणिषतु/तात् ताम् न्तु, : तात् तम् त, बिभणिषाणि व १ विव्रणिषति त: न्ति, सि थ: थ, विव्रणिषामि वः मः। म। २ विव्रणिषेत् ताम् युः, : तम् त, यम् व म। ४ अबिभणिषत् ताम् न, : तम् त, म् अबिभणिषाव म। ३ विव्रणिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रणिपाणि व ५ अबिभणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अविवणिषत् ताम् न्, : तम् त, म अविवणिषाव म। ६ बिभणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अविवणिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व विभणियानकार बिभणियाबभव। षिष्म। ७ बिभणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विव्रणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ बिभणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । विव्रणिषाञ्चकार विव्रणिषामास। ९ बिभणिषिष्यति त: न्ति, सि थ: थ, बिभणिषिष्या मि वः ७ विवणिष्यात स्ताम सः. : स्तम स्त. सम स्व स्म। मः। ८ विव्रणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अबिभणिषिष्यत् ताम् न्, : तम् त, म् अबिभणिषिष्याव मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy