SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) २५६ कड्ड (कडड्) कार्कश्ये । १ चिकड्डिषति तः न्ति, सि थः थ, चिकड्डिषामि वः मः । २ चिकड्डिषेत् ताम् यु:, : तम् त, यम् व म ३ चिकड्डिषतु/तात् ताम् न्तु तात् तम् त, चिकड्डिषाणि व म। ४ अचिकड्डिषत् ताम् न् : तम् त, म् अचिकड्डिषाव म । ५ अचिकड्डिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, म चिकड्डिषाम्बभूव चिकड्डिषामास । ७ चिकड्डिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकड्डिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकड्डिषिष्यति तः न्ति, सि थः थ, चिकड्डिषिष्या मि वः मः । १० अचिकड्डिषिष्यत् ताम् न् : तम् त, म् अचिकड्डिषिष्याव म। २५७ अड (अड्ड्) अभियोगे । १ अड्डिडिषति तः न्ति, सि थः थ, अड्डिडिषामि वः मः । २ अड्डिडिषेत् ताम् यु:, : तम् त, यम् व म। ३ अड्डिडिषतु /तात् ताम् न्तु म। तात् तम् त, अड्डिडिषाणि व ४ आड्डिडिषत् ताम् न् : तम् त, म् आड्डिडिषाव म। ५ आड्डिडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६. अड्डिडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अड्डिडिषाम्बभूव अड्डिडिषामास । ७ अड्डिडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ अड्डिडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अड्डिडिषिष्यति तः न्ति, सि थः थ, अड्डिडिषिष्या मि वः मः । १० आड्डडिषिष्यत् ताम् नू : तम् त, म् आड्डिडिषिष्याव म। २५८ चुड्डु (चुड्ड्) हावकरणे । १ चुचुड्डिषति तः न्ति, सि थः थ, चुचुड्डिषामि वः मः । २ चुचुड्डिषेत् ताम् यु:, : तम् त, यम् व म Jain Education International 55 ३ चुचुडिषतु /तात् ताम् न्तु ४ अचुचुड्डिषत् ताम् न् : तम् त, म् अचुचुड्डिषाव म । ५ अचुचुड्डिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, चुचुड्डिषाणि वम। ६ चुचुड्डिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुचुडिषाम्बभूव चुचुड्डिषामास । ७ चुचुड्डिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुचुड्डिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ चुचुडिषिष्यति तः न्ति, सि थः थ, चुचुड्डिषिष्या मि वः मः । १० अचुचुड्डिषिष्यत् ताम् न् : तम् त, म् अचुचुड्डिषिष्याव म । २५९ अण (अण्) शब्दे । १ अणिणिषति तः न्ति, सि थः थ, अणिणिषामि वः मः । २ अणिणिषेत् ताम् यु:, : तम् त, यम् व म ३ अणिणिषतु /तात् ताम् न्तु तात् तम् त, अणिणिषाणि व म। ४ आणिणिषत् ताम् न् : तम् त, म् आणिणिषाव म। ५ आणिणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अणिणिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अणिणिषामास अणिणिषाम्बभूव । ७ अणिणिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ अणिणिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अणिणिषिष्यति तः न्ति, सि थः थ, अणिणिषिष्या मि वः मः । १० आणिणिषिष्यत् ताम् नू : तम् त, म् आणिणिषिष्याव म । २६० रण (रण्) शब्दे । १ रिरणिषति तः न्ति, सि थः थ, रिरणिषामि वः मः । रिरणिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ रिरणिषतु /तात् ताम् न्तु : तात् तम् त, रिरणिषाणि व म । ४ अरिरणिषत् ताम् न्, तम् त, म् अरिरणिषाव म। For Private & Personal Use Only ५ अरिरणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy