________________
सन्नन्तप्रक्रिया (भ्वादिगण )
२५६ कड्ड (कडड्) कार्कश्ये ।
१ चिकड्डिषति तः न्ति, सि थः थ, चिकड्डिषामि वः मः । २ चिकड्डिषेत् ताम् यु:, : तम् त, यम् व म ३ चिकड्डिषतु/तात् ताम् न्तु तात् तम् त, चिकड्डिषाणि व
म।
४ अचिकड्डिषत् ताम् न् : तम् त, म् अचिकड्डिषाव म । ५ अचिकड्डिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ चिकडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, म चिकड्डिषाम्बभूव चिकड्डिषामास ।
७ चिकड्डिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकड्डिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकड्डिषिष्यति तः न्ति, सि थः थ, चिकड्डिषिष्या मि वः
मः ।
१० अचिकड्डिषिष्यत् ताम् न् : तम् त, म् अचिकड्डिषिष्याव
म।
२५७ अड (अड्ड्) अभियोगे ।
१ अड्डिडिषति तः न्ति, सि थः थ, अड्डिडिषामि वः मः । २ अड्डिडिषेत् ताम् यु:, : तम् त, यम् व म।
३ अड्डिडिषतु /तात् ताम् न्तु
म।
तात् तम् त, अड्डिडिषाणि व
४ आड्डिडिषत् ताम् न् : तम् त, म् आड्डिडिषाव म।
५ आड्डिडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६. अड्डिडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अड्डिडिषाम्बभूव अड्डिडिषामास ।
७ अड्डिडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ अड्डिडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अड्डिडिषिष्यति तः न्ति, सि थः थ, अड्डिडिषिष्या मि वः
मः ।
१० आड्डडिषिष्यत् ताम् नू : तम् त, म् आड्डिडिषिष्याव म। २५८ चुड्डु (चुड्ड्) हावकरणे ।
१ चुचुड्डिषति तः न्ति, सि थः थ, चुचुड्डिषामि वः मः । २ चुचुड्डिषेत् ताम् यु:, : तम् त, यम् व म
Jain Education International
55
३ चुचुडिषतु /तात् ताम् न्तु ४ अचुचुड्डिषत् ताम् न् : तम् त, म् अचुचुड्डिषाव म ।
५ अचुचुड्डिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
तात् तम् त, चुचुड्डिषाणि वम।
६ चुचुड्डिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुचुडिषाम्बभूव चुचुड्डिषामास ।
७ चुचुड्डिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म ।
८
चुचुड्डिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ चुचुडिषिष्यति तः न्ति, सि थः थ, चुचुड्डिषिष्या मि वः
मः ।
१० अचुचुड्डिषिष्यत् ताम् न् : तम् त, म् अचुचुड्डिषिष्याव म । २५९ अण (अण्) शब्दे ।
१
अणिणिषति तः न्ति, सि थः थ, अणिणिषामि वः मः । २ अणिणिषेत् ताम् यु:, : तम् त, यम् व म
३ अणिणिषतु /तात् ताम् न्तु तात् तम् त, अणिणिषाणि व
म।
४ आणिणिषत् ताम् न् : तम् त, म् आणिणिषाव म।
५ आणिणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ अणिणिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अणिणिषामास अणिणिषाम्बभूव ।
७ अणिणिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ अणिणिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ अणिणिषिष्यति तः न्ति, सि थः थ, अणिणिषिष्या मि वः
मः ।
१० आणिणिषिष्यत् ताम् नू : तम् त, म् आणिणिषिष्याव म । २६० रण (रण्) शब्दे ।
१ रिरणिषति तः न्ति, सि थः थ, रिरणिषामि वः मः । रिरणिषेत् ताम् यु:, : तम् त, यम् व म।
२
३ रिरणिषतु /तात् ताम् न्तु : तात् तम् त, रिरणिषाणि व म । ४ अरिरणिषत् ताम् न्, तम् त, म् अरिरणिषाव म।
For Private & Personal Use Only
५ अरिरणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
www.jainelibrary.org