SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग मा मा ९ चुखोडिषिष्यति त: न्ति, सि थ: थ, चुखोडिषिष्या मि वः | ९ अडिडिषिष्यति त: न्ति, सि थ: थ, अडिडिषिष्या मि वः मः। मः। १० अचुखोडिषिष्यत् ताम् न्, : तम् त, म् अचुखोडिषिष्याव | १० आडिडिषिष्यत् ताम् न्, : तम् त, म् आडिडिषिष्याव म। म। २५४ लड (लड्) विलासे । २५२ विड (विड्) आक्रोशे । १ लिलडिषति त: न्ति, सि थः थ, लिलडिषामि वः मः। १ विविडिषति त: न्ति, सि थ: थ, विविडिषामि वः मः। २ लिलडिषेत् ताम् यु:, : तम् त, यम् व म। २ विविडिषेत् ताम् युः, : तम् त, यम् व म। ३ लिलडिषतु/तात् ताम् न्तु, : तात् तम् त, लिलडिषाणि व ३ विविडिषतु/तात् ताम् न्तु, : तात् तम् त, विविडिपाणि व ४ अलिलडिषत् ताम् न्, : तम् त, म अलिलडिषाव म। ४ अविविडिषत् ताम् न, : तम् त, म् अविविडिषाव म। ५ अलिलडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अविविडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ लिलडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ विविडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, लिलडिषाञ्चकार लिलडिषामास। कम विविडिषाम्बभूव विविडिषामास। ७ लिलडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ विविडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ लिलडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ विविडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ लिलडिषिष्यति त: न्ति, सि थः थ, लिलडिषिष्या मि वः ९ विविडिषिष्यति त: न्ति, सि थ: थ, विविडिषिष्या मि वः | मः। मः। १० अलिलडिषिष्यत् ताम् न्, : तम् त, म अलिलडिषिष्याव १० अविविडिषिष्यत् ताम् न, : तम् त, म अविविडिषिष्याव म। २५५ कडु (कण्ड्) मर्दने । पक्षे विविस्थाने विवेइति ज्ञेयम्। १ चिकण्डिषति त: न्ति, सि थः थ, चिकण्डिषामि वः मः। २५३ अड (अड्) उद्यमे । २ चिकण्डिषेत् ताम् युः, : तम् त, यम् व म। १ अडिडिषति त: न्ति, सि थः थ, अडिडियामि वः मः। ३ चिकण्डिषतु/तात् ताम् न्तु, : तात् तम् त, चिकण्डिपाणि व २ अडिडिषेत् ताम् युः, : तम् त, यम् व मा ४ अचिकण्डिषत् ताम् न्, : तम् त, म् अचिकण्डिषाव म। ३ अडिडिषतु/तात् ताम् न्तु, : तात् तम् त, अडिडिषाणि व ' ५ अचिकण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। __ षिष्म। ४ आडिडिषत् ताम् न, : तम् त, म् आडिडिषाव म। | ६ चिकण्डिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर ५ आडिडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व __ कृव, कृम चिकण्डिषाम्बभूव चिकण्डिषामास । षिष्म। ७ चिकण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ अडिडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । ८ चिकण्डिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। कृम अडिडिषाम्बभूव अडिडिषामास।। ९ चिकण्डिषिष्यति त: न्ति, सि थ: थ, चिकण्डिषिष्या मि वः ७ अडिडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ अडिडिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अचिकण्डिषिष्यत् ताम् न, : तम् त, म् अचिकण्डिषिष्याव मा मा मः। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy