SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 53 २४७ हुड (हुड्) गतौ। ६ जुहूडिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, १ जुहुडिषति तः न्ति, सि थः थ, जुहुडिषामि वः मः। जुहूडिषाञ्चकार जुहूडिषाम्बभूव । २ जुहुडिषेत् ताम् युः, : तम् त, यम् व म। | ७ जुहूडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ जुहुडिषतु/तात् ताम् न्तु, : तात् तम् त, जुहुडिषाणि व म। ८ जुडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अजुहुडिषत् ताम् न, : तम् त, म् अजुहुडिषाव म। | ९ जुहूडिषिष्यति तः न्ति, सि थः थ, जुहूडिषिष्या मि वः मः। ५ अजुहुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० अजुहूडिषिष्यत् ताम् न्, : तम् त, म् अजुहूडिषिष्याव म। षिष्म। २५० हौड़ ( हौड्) गतौ । ६ जुहुडिषामास सतुः सुः, सिथ सथुः स, स सिंव-सिम, | १ जुहौडिषति त: न्ति, सि थ: थ, जुहौडिषामि वः मः। जुहुडिषाञ्चकार जुहुडिषाम्बभूव ।। ७ जुहुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जुहौडिषेत् ताम् युः, : तम् त, यम् व म। ८ जुडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | ३ जुहौडिषतु/तात् ताम् न्तु, : तात् तम् त, जुहौडिषाणि व म। ९ जुहुडिषिष्यति त: न्ति, सि थ: थ, जुहुडिषिष्या मि वः मः। | ४ अजुहौडिषत् ताम् न्, : तम् त, म् अजुहौडिषाव म। १० अजुहुडिषिष्यत् ताम् न्, : तम् त, म् अजुहुडिषिष्याव म। | ५ अजुहौडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २४८ हूड (हूड्) गतौ। षिष्म। ६ जुहौडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ जुहडिषति त: न्ति, सि थ: थ, जहडिषामि वः मः। जुहौडिषाञ्चकार जुहौडिषामास। २ जुहूडिषेत् ताम् युः, : तम् त, यम् व म। ७ जुहौडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ जुहूडिषतु/तात् ताम् न्तु, : तात् तम् त, जुहूडिषाणि व म। | ८ जुहौडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अजुहूडिषत् ताम् न्, : तम् त, म् अजुहूडिषाव म। ९ जुहौडिषिष्यति त: न्ति, सि थः थ, जुहौडिषिष्या मि वः ५ अजुहूडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मः। षिष्म। ६ जुहूडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अजुहौडिषिष्यत् ताम् न, : तम् त, म् अजुहौडिषिष्याव म। कृम जुहूडिषाम्बभूव जुहूडिषामास। २५१ खोड (खोड्) प्रतीघाते । ७ जुहूडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १ चुखोडिषति तः न्ति, सि थः थ, चुखोडिषामि वः मः। ८ जुहूडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | २ चुखोडिषेत् ताम् युः, : तम् त, यम् व म। - ९ जडिषिष्यति त: न्ति, सि थ: थ, जुहूडिषिष्या मि वः मः।। ३ चखोडिषत/तात ताम न्त. : तात तम त, चखोडिपाणि व १० अजुहूडिषिष्यत् ताम् न्, : तम् त, म् अजुहूडिषिष्याव म। २४९ हूइ (हूड्) गतौ । ४ अचुखोडिषत् ताम् न्, : तम् त, म् अचुखोडिषाव म। १ जुहूडिषति त: न्ति, सि थः थ, जुहूडिषामि वः मः। ५ अचुखोडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ जुहूडिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ जुहूडिषतु/तात् ताम् न्तु, : तात् तम् त, जुहूडिपाणि व म। | ६ चुखोडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अजुहूडिषत् ताम् न्, : तम् त, म् अजुहूडिषाव म। | कृम चुखोडिषाम्बभूव चुखोडियामास । ५ अजुह्वडिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट षिषम विष्व | ७ चुखीडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चखोडिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । षिष्म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy