SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 52 ३ तुतौडिषतु /तात् ताम् न्तु : तात् तम् त, तुतौडिषाणि व म ४ अतुतौडिषत् ताम् न् : तम् त, म् अतुतौडिषाव म । ५ अतुतौडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतौडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तौडिषाम्बभूव तौडिषामास । ७ तुतौडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतौडिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतौडिषिष्यति तः न्ति, सि थः थ, तुतौडिषिष्या मि वः मः । १० अतुतौडिषिष्यत् ताम् न् : तम् त, म् अतुतौडिषिष्याव म २४३ क्रीड़ (क्रीड्) विहारे । १ चिक्रीडिषति तः न्ति, सि थः थ, चिक्रीडिषामि वः मः । २ चिक्रीडिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिक्रीडिषतु /तात् ताम् न्तु, : तात् तम् त, चिक्रीडिषाणि व म। ४ अचिक्रीडिषत् ताम् न् : तम् त, म् अचिक्रीडिषाव म । ५ अचिक्रीडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिक्रीडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिक्रीडिषाम्बभूव चिक्रीडिषामास । ७ चिक्रीडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिक्रीडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्रीडिषिष्यति तः न्ति, सि थः थ, चिक्रीडिषिष्या मि वः मः । १० अचिक्रीडिषिष्यत् ताम् न् : तम् त, म् अचिक्रीडिषिष्याव म। २४४ तुड़ (तुड्) तोड़ने । १ तुतुडिषति तः न्ति, सि थः थ, तुतुडिषामि वः मः । २ तुतुडिषेत् ताम् यु:, : तम् त, यम् व म। ३ तुतुडिषतु /तात् ताम् न्तु तात् तम् त, तुतुडिषाणि व म। ४ अतुतुडिषत् ताम् न् : तम् त, म् अतुतुडिषाव म। ५ अतुतुडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष् षिष्म । Jain Education International धातुरत्नाकर तृतीय भाग ६ तुतुडिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, तुतुडिषाञ्चकार तुतुडिषाम्बभूव । ७ तुतुडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तुतुडिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतुडिषिष्यति तः न्ति, सि थः थ, तुतुडिषिष्या मि वः मः । १० अतुतुडिषिष्यत् ताम् न् : तम् त, म् अतुतुडिषिष्याव म । पक्षे तुतुस्थाने तुतोइति ज्ञेयम् । २४५ तूड (तूड्) तोडने । १ तुतूडिषति तः न्ति, सि थः थ, तुतूडिषामि वः मः । २ तुतूडिषेत् ताम् युः तम् त, यम् व म ३ तुतूडिषतु/तात् ताम् न्तु, : तात् तम् त, तुतूडिषाणि व म। ४ अतुतूडिषत् ताम् न् : तम् त, म् अतुतूडिषाव म । ५ अतुतूडिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतूडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतूडिषाञ्चकार तुतूडिषामास । ७ तुतूडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतूडिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतूडिषिष्यति तः न्ति, सि थः थ, तुतूडिषिष्या मि वः मः । १० अतुतूडिषिष्यत् ताम् न् : तम् त, म् अतुतूडिषिष्याव म । २४६ तोड़ (तोड्) तोडने । १ २ ३ ४ ५ तुतोडिषति तः न्ति, सि थः थ, तुतोडिषामि वः मः । तुतोडिषेत् ताम् यु:, : तम् त, यम् व म तोडिषतु / तात् ताम् न्तु : तात् तम् त, तुतोडिषाणि व म। अतुतोडिषत् ताम् न् : तम् त, म् अतुतोडिषाव म अतुतोडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतोडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतोडिषाञ्चकार तुतोडिषामास । ७ तुतोडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतोडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतोडिषिष्यति तः न्ति, सि थः थ, तुतोडिषिष्या मि वः मः । १० अतुतोडिषिष्यत् ताम् न् : तम् त, म् अतुतोडिषिष्याव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy