SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 199 ८७६ धुक्षि (धुक्ष्) स्डीपनक्कुशनजीवनेषु । ८७८ वृक्षि (वृक्ष) वरणे । १ दुधुक्षिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विवृक्षिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ दुधुक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ विवृक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दुधुक्षिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ विवृक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अदुधुक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवृक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदुधुक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वभू षि ५ अविवृक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि ष्महि। ६ दुधुक्षिषाचक्रे काते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ६ विवृक्षिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे कृमहे, दुधुक्षिषाम्बभूव दुधुक्षिषामास। कृमहे, विवृक्षिषाम्बभूव विवृक्षिषामास। ७ दुधुक्षिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि ७ विवृक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ दुधुक्षिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ८ विवृक्षिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ दुधुक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विवृक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदुधुक्षिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अविवृक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ८७७ धिक्षि (धिक्ष्) संदीपनक्लेशनजीवनेषु। । ८७९ शिक्षि (शिक्ष) विद्योपादाने । १ दिधिक्षिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिशिक्षिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ दिधिक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ शिशिक्षिपेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ दिधिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ शिशिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अदिधिक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि । ४ अशिशिक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदिधिक्षिषिष्ट पाताम् षत, ष्ठाः षाथाम इढवम. ध्वम षि | ५ अशिशिक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ दिधिक्षिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ शिशिक्षिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, __ कृमहे, दिधिक्षिषाम्बभूव दिधिक्षिषामास। शिशिक्षिषाञ्चके शिशिक्षिषामास। ७ दिधिक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ शिशिक्षिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि महि। ८ दिधिक्षिषिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे।। ८ शिशिक्षिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ दिधिक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शिशिक्षिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदिधिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अशिशिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। मासा महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy