SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 198 ८७२ ग्लहौङ् (ग्लह्) ग्रहणे । १ जिग्लहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिग्लहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिग्लहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अजिग्लहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ५ अजिग्लहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिग्लहिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिग्लहिषाञ्चक्रे जिग्लहिषाम्बभूव । ७ जिग्लहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिग्लहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिग्लहिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिग्लहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे जिघाक्षते क्षेते क्षन्ते क्षसे क्षेथे क्षध्वे क्षे क्षावहे क्षामहे इ० । ८७३ बहुङ् (बंह) वृद्धौ । १ बिबंहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ बिबंहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ बिवंहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ८७४ महुङ् (मंह्) वृद्धौ । १ मिमंहिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ मिमंहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मिमंहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ४ अमिमंहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अमिमहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ मिमंहिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमंहिषाञ्चक्रे मिमंहिषाम्बभूव । ७ मिमहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ८७५ दक्षि (दक्ष) शैघ्रये च । १ २ ३ दिदक्षिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । दिदक्षिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । दिदक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबिबंहिषत ताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ अदिदक्षिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबिबंहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि । ५- अदिदक्षिषष्ट षाताम् षत, ष्ठाः षाथाम् इदम्, ध्वम् षि ष्वहि ष्महि । ६ बिबंहिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे महे, बिहिषाम्बभूव बिबंहिषामास । ६ दिदक्षिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, दिदक्षिषाञ्चक्रे दिदक्षिषामास । ७ ७ विहिषिषीष्ट यास्ताम् रन्, ष्ठाः यारथाम् ध्वम्, य वहि महि । दिदक्षिषषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदक्षिषता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ विबंहिषिता " रौं र:, से साथे ध्वे, हे स्वहे स्महे । ९ विबंहिषिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ दिदक्षिषष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबिबहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अदिदक्षिषष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy