SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ८६८ वाहृङ् (वाह्) प्रयत्ने । १ विवाहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवाहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवाहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवाहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवाहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवाहिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, विवाहिषाञ्चक्रे विवाहिषामास । ७ विवाहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवाहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवाहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवाहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८६९ द्राङ् (द्राह) निक्षेपे । १ दिद्राहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ दिद्राहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दिद्राहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अदिद्राहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिद्राहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ६ दिद्राहिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिद्राहिषाञ्चक्रे दिद्राहिषामास । ७ दिद्राहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिद्राहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिद्राहिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये यावहे ष्यामहे । १० अदिद्राहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ८७० ऊहि (ऊह्) तर्के । १ ऊजिहिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ऊजिहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ ऊजिहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 197 ४ औजिहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ औजिहिषिष्ट षाताम् षत ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ ऊजिहिषाम्बभू व वतुः तुः, विथ वथुः व, व विव विम, ऊजिहिषाञ्चक्रे ऊजिहिषामास । ७ ऊजिहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ऊजिहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ऊजिहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० औजिहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८७१ गाहौ (गाह्) विलोडने । १ जिगाहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिगाहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिगाहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजिगाहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजिगाहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिगाहिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जिगाहिषाम्बभूव जिगाहिषामास । ७ जिगाहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिगाहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिगाहिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजिगाहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे जिघाक्षते क्षेते क्षन्ते क्षसे क्षेथे क्षध्वे क्षे क्षावहे क्षामहे इ० । ५ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy