SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 200 ८८० भिक्ष (भिक्ष) याञ्चायाम् । १ बिभिक्षिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ बिभिक्षिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अविभिक्षिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबिभिक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ बिभिक्षिषामा स सतुः सुः, सिथ सधुः स स सिव सिम, बिभिक्षिषाञ्चक्रे बिभिक्षिषाम्बभूव । ७ बिभिक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ विभिक्षिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बिभिक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबिभिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८८१ दीक्षि (दीक्ष्) मौण्ड्येज्योपनयननि यमव्रतादेशेषु । १ दिदीक्षिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ दिदीक्षिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिदीक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अदिदीक्षिषत षेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिदीक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ दिदीक्षिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिदीक्षिषाञ्चक्रे दिदीक्षिषामास । ७ दिदीक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदीक्षिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिदीक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिदीक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ८८२ ईक्षि (ई) दर्शने । १ ईचिक्षिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईचिक्षिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ ईचिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। धातुरत्नाकर तृतीय भाग ४ ऐचिक्षिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ऐचिक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ ईचिक्षिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, ईचिक्षिषाम्बभूव ईचिक्षिषामास । ७ ईचिक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । 1 ८ ईचिक्षिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ईचिक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० ऐचिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । इति श्रीमत्तपोगणगगनाङ्गणगगनमणिसार्वसार्वज्ञशासनसार्वभौमतीर्थरक्षणपरायणविद्यापीठादिप्रस्थानपञ्चकसमाराधकसंविग्नशाखीयआचार्यचूडामणिअखण्डविजयश्रीमद्गुरुराजविजयने मिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणान्तिषन्मुनि लावण्यविजयविरचितस्य धातुरत्नाकरस्य सन्नन्तरूपपम्पराप्रकृतिनिरूपणे । तृतीयभागे । ॥ भ्वादावात्मनेपदिनः ॥ ।। अथोभयपदिनः ।। ८८३ श्रिग् (श्रि) सेवायाम् । १ शिश्रयिषति तः न्ति, सि थः थ, शिश्रयिषामि वः मः । २ शिश्रयिषेत् ताम् यु:, : तम् त, यम् व म। ३ शिश्रयिषतु/तात् ताम् न्तु तात् तम् त, शिश्रयिषाणि व ण | ४ अशिश्रयिषत् ताम् न् : तम् त, म् अशिश्रयिषाव म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy