SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 201 आत्मनेपद ५ अशिश्रयिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ निनीषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम निनीषाम्बभूव निनीषामास। ६ शिश्रयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ निनीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। शिश्रयिषाञ्चकार शिश्रयिषामास। ८ निनीषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ शिश्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ निनीषिष्यति त: न्ति, सि थ: थ, निनीषिष्या मि वः मः। ८ शिश्रयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । (अनिनीषिष्याव म। ९ शिश्रयिषिष्यति त: न्ति, सि थः थ, शिश्रयिषिष्यामि वः | १० अनिनीषिष्यत् ताम् न्, : तम् त म मः। (अशिश्रयिषिष्याव म। १० अशिश्रयिषिष्यत् ताम् न, : तम् त, म् । १ निनीषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । पक्षे शिश्रयिस्थाने शिश्री इति ज्ञेयम्। २ निनीषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ शिश्रयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | ३ निनीषताम घेताम षन्ताम, षस्व षेथाम षध्वम, षैषावहै २ शिश्रयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। | ४ अनिनीषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ शिश्रयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहि। षामहै। ५ अनिनीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ४ अशिश्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि। षामहि। ६ निनीषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ५ अशिश्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | मिनीषा निनीषामासा ष्वहि महि। ७ निनीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ६ शिश्रयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ८ निनीषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। शिश्रयिषाञ्चक्रे शिश्रयिषामास। ९ निनीषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ७ शिश्रयिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि | ष्यामहे। महि। | १० अनिनीषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ शिश्रयिषिता" रौर:,से साथे ध्वे, हे स्वहे स्महे। ष्यावहि ष्यामहि। २ शिश्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८८५ हंग् (ह) हरणे। ष्यामहे १ जिहीर्षति त: न्ति, सि थ: थ, जिहीर्षामि वः मः। १० अशिश्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। २ जिहीर्षत् ताम् युः, : तम् त, यम् व म। ८८४ णींग (नी) प्रापणे। ३ जिहीर्षतु/तात् ताम् न्तु, : तात् तम् त, जिहीर्षाणि व म। ४ अजिहीर्षत् ताम् न, : तम् त, म अजिहीर्षाव म। १ निनीषति त: न्ति, सि थः थ, निनीषामि वः मः। ५ अजिहीर्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ निनीषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ निनीषतु/तात् ताम् न्तु, : तात् तम् त, निनीषाणि व म। | ६ जिहीर्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अनिनीषत् ताम् न्, : तम् त, म् अनिनीषाव म। कृम जिहीर्षाम्बभूव जिहीर्षामास। ५ अनिनीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ जिहाात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म! षिष्म। ८ जिहीर्षिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy