SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 202 धातुरत्नाकर तृतीय भाग महि। पाथाम् ड्वम्, ध्वम पि ९ जिहीर्षिष्यति त: न्ति, सि थः थ, जिहीर्षिष्या मि वः मः। २ बिभरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। __ (अजिहीर्षिष्याव म। ३ बिभरिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १० अजिहीर्षिष्यत् ताम् न्, : तम् त म षामहै। आत्मनेपद ४ अबिभरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि १ जिहीर्षते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। । षामहि। | ५ अविभरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि २ जिहषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। चार माह। ३ जिहाँरषताम घेताम षन्ताम. षस्व षेथाम षध्वम पै षावहै । षामहै। ६ बिभरिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ४ अजिहीर्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि । कृमहे, बिभरिषाम्बभूव बिभरिषामास। षामहि। ७ बिभरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ५ अजिहीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ष्वहि महि। ८ बिभरिपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बिभरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ६ जिहीर्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ष्यामहे। जिहीर्षाञ्चक्रे जिहीर्षामास। १० अबिभरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७ जिहीर्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि।। ष्यावहि ष्यामहि। ८ जिहीर्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जिहीर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८८७ धृग् () धारणे। ष्यामहे। | १ दिधीर्षति त: न्ति, सि थ: थ, दिधीर्षामि वः मः। १० अजिहीर्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये २ दिधीपेत् ताम् युः, : तम् त, यम् व म। ष्यावहि ष्यामहि। ३ दिधीर्षतु/तात् ताम् न्तु, : तात् तम् त, दिधीर्षाणि व म। ८८६ भंग (भृ) भरणे। ४ अदिधीर्षत् ताम् न, : तम् त, म् अदिधीर्षाव म। १ विभरिषति त: न्ति, सि थः थ, बिभरिषामि वः मः। ५ अदिधीर्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ बिभरिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ बिभरिषतु/तात् ताम् न्तु, : तात् तम् त, विरिषाणि व ण। । ६ दिधीर्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अबिभरिषत् ताम् न्, : तम् त, म् अबिभरिषाव म। दिधीर्षाञ्चकार दिधीर्षाम्बभूव। अबिभरिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ दिधीात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ दिधीर्षिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ बिभरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ दिधीर्षिष्यति त: न्ति, सि थ: थ, दिधीर्षिष्या मि वः मः। बिभरिषामास बिभरिषाञ्चकार । (अदिधीर्षिष्याव म। ७ बिभरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अदिधीर्षिष्यत् ताम् न्, : तम् त म ८ बिभरिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ बिभरिषिष्यति त: न्ति, सि थ: थ, बिभरिषिष्यामि वः मः। आत्मनेपद (अबिभरिषिष्याव म। | १ दिधीर्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १० अबिभरिषिष्यत् ताम् न, : तम् त, म् । २ जिहषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । पक्षे बिभरिस्थाने बुभूर इति ज्ञेयम्। | ३ दिधीर्षताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै १ बिभरिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहै। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy