SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 203 ४ अदिधीर्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ६ चिकीर्षामास सतुः सु सिथ सथुः स, स सिव सिम, षामहि। चिकीर्षाञ्चक्रे चिकीर्षाम्बभूव। ५ अदिधीर्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ७ चिकीर्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ष्वहि महि। महि। ६ दिधीर्षामास सतुः सु सिथ सथुः स, स सिव सिम, | ८ चिकीर्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। दिधीर्षाचक्रे दिधीर्षाम्बभूव। | ९ चिकीर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ दिधीर्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ष्यामहे। ८ दिधीर्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। . १० अचिकीर्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ दिधीर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ष्यावहि ष्यामहि। ष्यामहे। ८८९ हिक्की (हिक्क्) अव्यक्ते शब्दे । १० अदिधीर्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १ जिहिक्किष ति त: न्ति, सि थः थ, जिहिक्किषामि वः ष्यावहि ष्यामहि। मः। ८८८ डुकंङ् (कृ) करणे। २ जिहिक्किषेत् ताम् युः, : तम् त, यम् व म। १ चिकीर्षति त: न्ति, सि थः थ, चिकीर्षामि वः मः। ३ जिहिक्किषतु/तात् ताम् न्तु, : तात् तम् त, जिहिक्किषाणि २ चिकीत् ताम् युः, : तम् त, यम् व म। व म। ३ चिकीर्षत/तात तामन्त, : तात तम त. चिकीर्षाणि व म। ४ अजिहिक्किषत् ताम् न. : तम् त, म् अजिहिक्किषाव म। ४ अचिकीर्षत् ताम् न्, : तम् त, म् अचिकीर्षाव म। ५ अजिहिक्किषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अचिकीर्षात् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ६ जिहिक्किषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिहिक्किषाञ्चकार जिहिक्किषाम्बभूव। ६ चिकीर्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ जिहिक्किष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिकीर्षाशकार चिकीर्षामास। ८ जिहिक्किषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिकीर्ष्यात स्ताम् सः, : स्तम स्त, सम स्व स्म। ९ जिहिक्किषिष्य तित: न्ति, सि थ: थ, जिहिक्किषिष्यामि ८ चिकीर्षिता"रौर: सि स्थ: स्थ. स्मि स्व: स्मः। व: मः। (अजिहिक्किषिष्याव म। चिकीर्षिष्यति त: न्ति, सि थ: थ, चिकीषिष्या मि वः मः।। १० अजिहिक्किषिष्यत् ताम् न, : तम्तम (अचिकीर्षिष्याव म। आत्मनेपद १० अचिकीर्षिष्यत् ताम् न्, : तम् त म १ जिहित्किषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । आत्मनेपद २ जिहिक्किषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चिकीर्षते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ जिहिक्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ जिहषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षावहै षामहै। ३ चिकीर्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अजिहिक्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षामहै। षावहि षामहि। ४ अचिकीर्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अजिहिक्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ध्वहि ष्महि। ५ अचिकीर्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ६ जिहिक्किषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, .. ष्वहि महि। जिहिक्किषाञ्चक्रे जिहिक्किषाम्बभूव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy