SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 166 धातुरत्नाकर तृतीय भाग ७४३ गाधृङ् (गाध्) प्रतिष्ठालिप्साग्रन्थेषु । ७४५ दधि (दध्) धारणे । १ जिगाधिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ दिदधिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ जिगाधिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ दिदधिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिगाधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ दिदधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजिगाधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अदिदधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिगाधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि ५ अदिदधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। ष्वहि ष्महि। ६ जिगाधिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ दिदधिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, कृमहे, जिगाधिषाम्बभूव जिगाधिषामास। दिदधिषाञ्चक्रे दिदधिषामास। ७ जिगाधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ दिदधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। र जिगाधिषिता" रौ र. से साथे ध्वे हे स्वहे स्महे। दिदधिषिता" रौर. से साथे ध्वे. हे स्वहे स्महे। ९ जिगाधिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे | ९ दिदधिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। _ष्यामहे। १० अजिगाधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १० अदिदधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७४४ बाधृङ् (बाध्) रोटने । ___७४६ बधि (बध्) बन्धने वैरूप्ये। १ बिबाधिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ बीभत्सिषते ते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ बिबाधिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बीभत्सिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बिबाधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ बीभत्सिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै __षामहै। षावहै षामहै। ४ अबिबाधिषत घेताम् षन्त, षथाः षेथाम् षध्वम, षे षावहि | ४ अबीभत्सिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबिबाधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि |' | ५ अबीभत्सिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। __ष्वहि महि। ६ बीभत्रिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ बिबाधिषामा स सतुः सुः, सिथ सथः स, स सिव सिम, बिबाधिषाचक्रे बिबाधिषाम्बभूव। कृमहे, बीभत्सिवाम्बभूव बीभत्सिषामास। ७ बीभत्सिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ बिबाधिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बीभत्सिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ बिबाधिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ बीभत्सिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ बिबाधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये घ्यावहे ष्यामहे। ध्यामहे। १० अबीभत्सिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अबिबाधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। अर्थान्तरेतु बिबधि षते घेते षन्ते, इत्यादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy