SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ७३९ पर्दि (पर्द) कुत्सिते शब्दे । १ पिपर्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिपर्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपर्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिपर्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षाि पामहि । ५ अपिपर्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिपर्दिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिपर्दिषाञ्चक्रे पिपर्दिषामास । ७ पिपर्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपर्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे I ९ पिपर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिपर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७४० स्कुदुङ् (स्कुन्द्) आप्रवणे । १ चुस्कुन्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चुस्कुन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चुस्कुन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचुस्कुन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । षि ५ अचुस्कुन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ चुस्कुन्दिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चुस्कुन्दिषाम्बभूव चुस्कुन्दिषामास । ७ चुस्कुन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ चुस्कुन्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चुस्कुन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचुस्कुन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।' Jain Education International 165 ७४१ एधि (ए) वृद्धौ । १ एदिधिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ एदिधिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ एदिधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ ऐदिधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ऐदिधिषिष्ट षाताम् षत ष्ठा. षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ एदिधिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, एदिधिषाम्बभूव एदिधिषामास । ७ एदिधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ एदिधिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ एदिधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० ऐदिधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यावहि ष्यामहि । ७४२ स्पर्धि (स्पर्स्) सङ्घर्षे । २ १ पिस्पर्द्धिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । पिस्पर्द्धिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिस्पर्द्धिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, बै षावहै षामहै। ४ अपिस्पर्द्धिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपिस्पर्द्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिस्पर्द्धिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, पिस्पर्द्धिषाञ्च पिस्पर्द्धिषाम्बभूव । ७ पिस्पर्द्धिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिस्पर्द्धिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिस्पर्द्धिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिस्पर्द्धिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy