SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 167 ७४७ नाधृङ् (नाध्) नाथङ् वत् । ७४९ मानि (मान्) पूजायाम् विचारे। ११ निनाधिषते ते षन्ते. षसे षेथे षध्वे. षे षावहे षामहे। ।१ मामासषत षत षन्त, षस षथ षध्व, ष षावह ' २ निनाधिषेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। मयावधि माहित । २ मीमांसिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ निनाधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ मीमांसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अनिनाधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अमीमासिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अनिनाधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | | ५ अमीमांसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ___ष्वहि ष्महि। ६ निनाधिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ मीमांसिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मीमांसिषाचक्रे मीमांसिषामास। कृमहे, निनाधिषाम्बभूव निनाधिषामास। ७ निनाधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ मीमांसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। |८ मीमांसिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ निनाधिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ मीमांसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ निनाधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ध्यामहे। १० अमीमांसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १० अनिनाधिषिष्यत ष्येताम् ष्यन्त, व्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। अर्थान्तरे मिमानयिष ति त: न्ति, सि थः थ, इत्यादि। ७४८ पनि (पन्) स्तुतौ । ७५० तिपृङ् (तिए) क्षरणे । १ पिपनिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ तितिपिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ पिपनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ तितिपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ पिपनिषताम् षताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ तितिपिषताम घेताम षन्ताम, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अपिपनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अतितिपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अपिपनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अतितिपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ पिपनिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ तितिपिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे पिपनिषाञ्चके पिपनिषामास। कृमहे, तितिपिषाम्बभूव तितिपिषामास। ७ पिपनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ तितिपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ पिपनिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ तितिपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पिपनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तितिपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपिपनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अतितिपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। पक्षे पिपनायिषति त: न्ति, सि थ: थ. मि वः मः। पक्षे तिति स्थाने तिते इति ज्ञेयम्। महि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy