SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 168 धातुरत्नाकर तृतीय भाग ७५१ ष्टिपृङ् (स्तिप्) क्षरणे। १० अतिस्तेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ तिस्तिपिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ तिस्तिपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ७५३ तेपृङ् (तेप्) कम्पने च । ३ तिस्तिपिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ तितेपिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षावहै षामहै। २ तितेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतिस्तिपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ तितेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। ५ अतिस्तिपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि | ४ अतितेपिषत घेताम षन्त, षथाः षेथाम षध्वम. षे षावहि ष्वहि ष्महि। __षामहि। ६ तिस्तिपिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ५ अतितेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, तिस्तिपिषाम्बभूव तिस्तिपिषामास। __ष्वहि महि। ७ तिस्तिपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ तितेपिषामा स सतुः सुः, सिथ सथः स, स सिव सिम, महि। तितेपिषाञ्चक्रे तितेपिषाम्बभूव। ८ तिस्तिपिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ७ तितेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तिस्तिपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। ८ तितेपिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। १० अतिस्तिपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । ९ तितेपिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे। पक्षे तिस्ति स्थाने तिस्ते इति ज्ञेयम्। १० अतितेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७५२ ष्टेपृङ् (स्तेप) क्षरणे । ष्यावहि ष्यामहि। १ तिस्तेपिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ७५४ टुवेपृङ् (वेप्) चलने । २ तिस्तेपिषेत याताम रन, थाः याथाम ध्वम. य वहि महि। है निस्तेपिषताम घेताम पन्नाम पस्न पेशाम पवम बैषावहै । १ विवेपिषते ते षन्ते, षसे षेथे षध्व. ष षावहे षामहे। षामहै। २ विवेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतिस्तेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ विवेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। - षामहै। ५ अतिस्तेपिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम. ध्वम षि | ४ अविवेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम. षे षावहि ष्वहि महि। __षामहि। ६ तिस्तेपिषाम्बभू व वतः वः, विथ वथः व, व विव विम. . ५ अविवेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि तिस्तेपिषाञ्चक्रे तिस्तेपिषामास। ष्वहि महि। ७ तिस्तेपिषिपीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम, य वहि | ६ विवेपिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, महि। विवेपिषाशके विवेपिषाम्बभूव। ८ तिस्तेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ विवेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तिस्तेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे महि। ष्यामहे। | ८ विवेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy