SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 169 ९ विवेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ जिगेपिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ जिगेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अविवेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ___ष्यामहे। ष्यावहि ष्यामहि। १० अजिगेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७५५ केपृङ् (केप्) चलने । ध्यावहि ष्यामहि। १ चिकेपिषते ते षन्ते, षसे षेथे षध्वे. पेषावहे षामहे। ७५७ कपुङ् (कम्प्) चलने । २ चिकेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ चिकम्पिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ चिकेपिषताम् षताम् षन्ताम्, षस्व घेथाम् षध्वम्, षैषावहै । २ चिकम्पियेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ चिकम्पिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अचिकेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि । षावहै षामहै। षामहि। ४ अचिकम्पिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अचिकेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | षामहि। ष्वहि महि। ५ अचिकम्पिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ चिकेपिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ष्वहि महि। कृमहे, चिकेपिषाम्बभूव चिकेपिषामास। ६ चिकम्पिषाञ्चक्रे काते क्रिरे, कृषे काथे कृढ्वे, के कृवहे ७ चिकेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । कृमहे, चिकम्पिषाम्बभूव चिकम्पिषामास। महि। | ७ चिकम्पिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ चिकेपिषिता"रौर: से साथे ध्वे. हे स्वहे स्महे। महि। ९ चिकेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चिकम्पिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ चिकम्पिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अचिकेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, । ष्यामहे । ष्ये ष्यावहि ष्यामहि। १० अचिकम्पिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् व्यध्वम्, ७५६ गेपृङ् (गेप्) चलने । ष्ये ष्यावहि ष्यामहि। १ जिगेपिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ७५८ ग्लेपृङ् (ग्लेप्) दैन्ये च । २ जिगेपिणेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ जिग्लेपिषते ते षन्ते, षसे घेथे षध्वे, रेषावहे षामहे । ३ जिगेपिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै | २ जिग्लेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ४ अजिगेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | | ३ जिग्लेपिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षामहि। षावहै षामहै। ५ अजिगेपिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम. ध्वम षि | ४ अजिग्लेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम. षे षावहि ध्वहि महि। षामहि। ६ जिगेपिषाम्बभू व वतुः वः, विथ वथः व. व विव विम. | ५ अजिग्लेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि जिगेपिषाचक्रे जिगेपिषामास। ष्वहि महि। ७ जिगेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ जिग्लेपिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे कृमहे, जिग्लेपिषाम्बभूव जिग्लेपिषामास। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy