SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 170 धातुरत्नाकर तृतीय भाग ७ जिग्लेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ रिरेपिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, महि। रिरेपिषाञ्चक्रे रिरेपिषाम्बभूव। ८ जिग्लेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ रिरेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ जिग्लेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ___ महि। प्यामहे। ८ रिरेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अजिग्लेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ रिरेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे। ___७५९ मेपृङ् (मेप्) गतौ । १० अरिरेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ मिमेपिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ष्यावहि ष्यामहि। २ मिमेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ७६१ लेपृङ् (लेप) गतौ। ३ मिमेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै १ लिलेपिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षामहै। २ लिलेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अमिमेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ लिलेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। ५ अमिमेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ४ अलिलेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि। ___षामहि। ६ मिमेपिषाञ्चके क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ५ अलिलेपिषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, मिमेपिषाम्बभूव मिमेपिषामास। ष्वहि महि। ७ मिमेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ लिलेपिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, महि। लिलेपिषाचक्रे लिलेपिषामास। ८ मिमेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ लिलेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ मिमेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ८ लिलेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अमिमेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ९ लिलेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे घ्यावहि ष्यामहि। - ष्यामहे। ७६० रेपृङ् (रेप) गतौ । १० अलिलेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ रिरेपिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ रिरेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ७६२ त्रपौषि (त्रप्) लजायाम् । ३ रिरेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ तित्रपिषते पेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । षामहै। २ तित्रपिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ४ अरिरेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ तित्रपिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। ५ अरिरेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि | ४ अतित्रपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ध्वहि महि। षामहि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy