SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ५ अतित्रपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ७६४ अबुङ् (अम्ब्) शब्दे । ष्वहि ष्महि। १ अम्बिबिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। ६ तित्रपिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, २ अम्बिबिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। तित्रपिषाञ्चक्रे तित्रपिषाम्बभूव। ३ अम्बिबिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ७ तित्रपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि षावहै षामहै। महि। ४ आम्बिबिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ८ तित्रपिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। षामहि। ९ तित्रपिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | ५ आम्बिबिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्यामहे। ष्वहि ष्महि। १० अतित्रपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ६ अम्बिबिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ष्यावहि ष्यामहि। अम्बिबिषाञ्चके अम्बिबिषामास। पक्षे तित्रप्सते तित्रप्सेते तित्रप्सन्ते इत्यादि। ७ अम्बिबिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७६३ गुपि (गुप्) गोपनकुत्सनयोः। महि। ८ अम्बिबिपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। गर्हायाम्। ९ अम्बिबिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १ जुगुप्सिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । ष्यामहे। २ जुगुप्सिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १० आम्बिबिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ३ जुगुप्सिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ष्यावहि ष्यामहि। षामहै। ७६५ रबुङ् (रम्ब्) शब्दे । ४ अजुगुप्सिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | १ रिरम्बिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहि। २ रिरम्बिघेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अजुगुप्सिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ३ रिरम्बिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै ष्वहि ष्महि। षामहै। ६ जगप्सिषाचक्रे क्राते क्रिरे. कषे क्राथे कढवे के कवडे ४ अरिरम्बिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। कृमहे, जुगुप्सिषाम्बभूव जुगुप्सिषामास। ५ अरिरम्बिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ७ जुगुप्सिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ष्वहि महि। महि। ६ रिरम्बिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे ८ जुगुप्सिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। कृमहे, रिरम्बिषाम्बभूव रिरम्बिषामास। ९ जुगुप्सिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे | ७ रिरम्बिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि ष्यामहे। | महि। १० अजुगुप्सिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । ८ रिरम्बिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्ये ष्यावहि ष्यामहि। ९ रिरम्बिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे अन्यत्र जुगोपि जुगुपिषते घेते षन्ते, षसे इत्यादि। ष्यामहे। जुगोपयिषति त: न्ति, सि थः थ, इत्यादि। १० अरिरम्बिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy