SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 172 ७६६ लबुङ् (लम्ब्) अवस्रंसने च । १ लिलम्बिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ लिलम्बिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लिलम्बिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६ लिलम्बिषामा स सतुः सु, सिथ सथुः स, स सिव सिम, लिलम्बिषाञ्चक्रे लिलम्बिषाम्बभूव । ७ लिलम्बिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ४ अलिलम्बिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ५ अलिलम्बिषिष्ट षाताम् षत, ष्ठाः षाथाम् दवम्, ध्वम् षि ष्वहि ष्महि । ८ लिलम्बिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लिलम्बिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलिलम्बिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७६७ कबृङ् (कब्) वर्णे । १ चिकविषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिकबिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिकविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पाम है। ४ अचिकबिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिकविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिकविषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिकविषाम्बभूव चिकबिषामास । ७ चिकबिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकविषिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ चिकविषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अधिकविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ७६८ क्लीबृङ् (लीब्) आधाष्टर्ये । १ चिक्कीबिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिक्कीबिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्कीबिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ४ अचिक्कीबिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिक्कीबिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिक्कीबिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिक्कीबिषाम्बभूव चिक्कीबिषामास । ७ चिक्कीबिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । 1 ८ चिक्कीबिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चिक्कीबिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिक्कीविषिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७६९ क्षीबृङ् (क्षीब्) मर्दे । २ १ चिक्षीविषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चिक्षीविषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्षीबिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिक्षीबिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिक्षीविषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि - ष्वहि ष्महि । ६ चिंक्षीबिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिक्षीविषाञ्चक्रे चिक्षीबिषामास । ७ चिक्षीत्रिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्षीबिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चिक्षीबिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिक्षीविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy