SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 173 ७७० शीभृङ् (शीभ) कत्यने ।। १० अविवीभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ शिशीभिषते ते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ शिशीभिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ७७२ शल्भि (शल्म) कत्थने । ३ शिशीभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ शिशल्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षावहै षामहै। २ शिशल्भिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ४ अशिशीभिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ शिशल्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहि। षावहै षामहै। ५ अशिशीभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अशिशल्भिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि। षामहि। ६ शिशीभिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अशिशल्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि शिशीभिषाञ्चक्रे शिशोभिषाम्बभूव। ष्वहि ष्महि। ७ शिशीभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ शिशल्भिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढवे, के कृवहे महि। कृमहे, शिशल्भिषाम्बभूव शिशल्भिषामास। ८ शिशीभिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ शिशल्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि शिशीभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। ८ शिशल्भिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १० अशिशीभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ शिशल्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे। ७७१ वीभृङ् (वीभ्) कत्थने । १० अशिशल्भिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ विवीभिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ विवीभिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ७७३ वल्भि (वल्म्) भोजने । ३ विवीभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | १ विवल्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षामहै। २ विवल्भिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अविवीभिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ विवल्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहि। षावहै षामहै। ५ अविवीभिषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अविवल्भिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि ष्महि। षामहि। ६ विवीभिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ५ अविवल्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् 'ड्ढ्वम्, ध्वम् षि कृमहे, विवीभिषाम्बभूव विवीभिषामास। ___ष्वहि महि। ७ विवीभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ विवल्भिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, विवल्भिषाचक्रे विवल्भिषामास। ८ विवीभिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ विवल्भिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि ९ विवीभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ध्यामहे। | ८ विवल्भिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy