SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 174 ९ विवभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अविवभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यं ष्यावहि ष्यामहि । ७७४ गल्भि (गल्भ्) धाष्टर्ये । १ जिगल्भिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिगभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिगल्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै पावहै षामहै। ४ अजिगभिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षामहि । ५ अजिगल्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिगभिषाञ्चक्रे काते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, जिगभिषाम्बभूव जिगल्भिषामास । ७ जिगल्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि षे षावहि महि । ८ जिगल्भिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिगल्भिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अजिगल्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७७५ रेभृङ् (रेभ्) शब्दे । १ रिभिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ रिरेभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रिरेभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International धातुरत्नाकर तृतीय भाग ७ रिरेभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिरोभिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिरभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरिरेभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि T ७७६ अभुङ् (अम्भ) शब्दे । अम्बिभिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । अम्बिभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । अम्बिभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आम्बिभिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आम्बिभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ अम्बिभिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, अम्बिभिषाम्बभूव अम्बिभिषामास । ७ अम्बिभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ अम्बिभिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । अम्बिभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये यावहे ष्यामहे । ९ १० आम्बिभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये . ष्यावहि ष्यामहि । ७७७ रभुङ् (रम्भ) शब्दे । १ २ ३ २ १ रिरम्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । रिरम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । रिरम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै है। ३ ४ अरिरेषित षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अरिरेभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अरिरम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ६ रिरेभिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिरेभिषाञ्चक्रे रिरेभिषाम्बभूव । ५ अरिरम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy