SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ६ रिरम्भिषाम्बभू व वतुः वुः, विथ वधु व व विव विम, रिरम्भिषाञ्चक्रे रिरम्भिषामास । ७ रिरम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि! ८ रिरम्भिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिरम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अरिरम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ७७८ लभुङ् (लम्भू) शब्दे । १ लिलम्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ लिलम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लिलम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहैषामहै। ७७९ ष्टभुङ् (स्तम्भ) स्तम्भे । १ तिस्तम्भिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ तिस्तम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तिस्तम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ चिस्कम्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिस्कम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिस्कम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अलिलम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अलिलम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अचिस्कम्भिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामाह । ६ लिलम्भिषाञ्चक्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे ५ अचिस्कम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि कृमहे, लिलम्भिषाम्बभूव लिलम्भिषामास । ष्वहि ष्महि । ७ लिलम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलम्भिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लिलम्भिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलिलम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अतिस्तम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । Jain Education International 175 ५ अतिस्तम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तिस्तम्भिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, तिस्तम्भिषाञ्चक्रे तिस्तम्भिषामास। (य वहि महि ७ तिस्तम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तिस्तम्भिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तिस्तम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतिस्तम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७८० स्कभुङ् (स्कम्भु) स्तम्भे । ६ चिस्कम्भिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिस्कम्भिषाम्बभूव चिस्कम्भिषामास । ७ चिस्कम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिस्कम्भिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चिस्कम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचिस्कम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७८१ ष्टुभूङ् (स्तुभ्) स्तम्भे । १ तुस्तोभिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । तुस्तोभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तुस्तोभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। २ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy