SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 176 ४ अतुस्तोभिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षेषावहि षामहि । ५ अतुस्तोभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तुस्तोभिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तुस्तोभिषाञ्चक्रे तुस्तोभिषाम्बभूव । ७ तुस्तोभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तुस्तोभिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तुस्तोभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अस्तोभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे तुस्तो स्थाने तुस्तु इति ज्ञेयम् । ७८२ जभुङ् (जम्भ्) गात्रविनामे । १ जिजम्भिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिजम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जिजम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पावहै षामहै। ४ अजिजम्भिषत पेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अजिजम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ जिजम्भिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिजम्भिषाञ्चक्रे जिजम्भिषाम्बभूव । ७ जिजम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिजम्भिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिजम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिजम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७८३ जभैङ् (जभ्) गात्रविनामे । १ जिजम्भिषते षेते षन्ते षसे षेथे षध्वं, षे षावहे षामहे । Jain Education International धातुरत्नाकर तृतीय भाग २ जिजम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिजम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै षावहै षामहै। ४ अजिजम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिजम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिजम्भिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृवे, क्रे कृवहे कृमहे, जिजम्भिषाम्बभूव जिजम्भिषामास । ७ जिजम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिजम्भिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जिजम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिजम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७८४ जृभुङ् (जृम्भ्) गात्रविनामे | १ जिजृम्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिजृम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ जिजृम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजिजृम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिजृम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ जिंजृम्भिषामा स सतुः सुः, सिथ सथुः स स सिव सिम, जिजृम्भिषाञ्चक्रे जिजृम्भिषाम्बभूव । ७ जिजृम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ जिजृम्भिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जिजृम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिजृम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy