SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 177 ७८५ रभि (रभ) राभस्ये । ७८७ भामि (भाम्) क्रोधे । १ आरिप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १ बिभामिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ आरिप्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ बिभामिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ आरिप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ३ विभामिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै सामहै। षामहै। ४ आरिप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि | ४ अबिभामिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि सामहि षामहि। ५ आरिप्सिष्ट षाताम् षत, ष्ठा: षाथाम डढवम, ध्वम विष्वहि । ५ अबिभामिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि महि। ष्वहि महि। ६ आरिप्साम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | | ६ बिभामिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृवे, के कृवहे आरिप्साञ्चके आरिप्सामास। कृमहे, विभामिषाम्बभूव बिभामिषामास। ७ आरिप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ बिभामिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बिभामिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ आरिप्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। २ बिभामिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ९ आरिप्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अबिभामिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० आरिप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७८८ क्षमौषि (क्षम्) सहने । ७८६ डुलभिष् (लभ) प्राप्तौ । १ चिक्षमिषते ते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ लिप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। | २ चिक्षमिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ लिप्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चिक्षमिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, खै षावहै ३ लिप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | षामहै। सामहै। ४ अचिक्षमिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अलिप्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि | - षामहि। सामहि | ५ अचिक्षमिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अलिप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ___ष्वहि महि। ष्महि। | ६ चिक्षमिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ लिप्साम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | चिक्षमिषाञ्चक्रे चिक्षमिषाम्बभूव। लिप्साझके लिप्सामास। ७ चिक्षमिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ लिप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। । महि। ८ चिक्षमिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ लिप्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ९ चिक्षमिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ९ लिप्सिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अचिक्षमिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १० अलिप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ___ष्यावहि ष्यामहि। पक्षे चिक्षंसते सेते सन्ते इत्यादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy