SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 178 धातुरत्नाकर तृतीय भाग महि। ७८९ कमूङ् (कम्) कान्तौ । ७९१ वयि (वय्) गतौ । १ चिकामिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विवयिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ चिकामिषेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। २ विवयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिकामिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ विवयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै __षावहै षामहै। षामहै। ४ अचिकामिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि। षामहि। ५ अचिकामिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि | ५ अविवयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि ष्महि। __ष्वहि महि। ६ चिकामिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, चिकामिषाञ्चके चिकामिषाम्बभूव। ६ विवयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ७ चिकामिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि __कृमहे, विवयिषाम्बभूव विवयिषामास। महि। ७ विवयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ चिकामिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ चिकामिषिष्यते ष्यते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ विवयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। | ९ विवयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अचिकामिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ष्यामहे। ष्ये ष्यावहि ष्यामहि। १० अविवयिषिष्यत ष्येताम् ष्यन्त, यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे चिकामि स्थाने चिकामयि इति ज्ञेयम। ष्यावहि ष्यामहि। ७९० अयि (अय्) गतौ । __७९२ पयि (पय्) गतौ । १ अयियिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ पिपयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ अयियिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पिपयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ अयियिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ पिपयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आयियिषत घेताम् षन्त, पथाः षेथाम् षध्वम्, षे षावहि | ४ अपिपयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ आयियिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अपिपयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि वहि ष्महि। _ष्वहि महि। ६ अयियिषाम्बभू व वतुः वु:, पिथ वथुः व, व विव विम, ६ पिपयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ___ अयियिषाञ्चके अयियिषामास। पिपयिषाचक्रे पिपयिषाम्बभूव।। ७ अयियिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ पिपयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ अयियिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पिपयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ अयियिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पिपयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ष्यामहे। १० आयियिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्यथाम् ष्यध्वम्, ष्य | १० अपिपयिषिष्यत ष्येताम ष्यन्त ष्यथाः ष्येथाम ष्यध्वम. ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। षामहै। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy