SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ७९३ मयि १ मिमयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मिमयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। (मय्) गौ 1 १ निनयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ निनयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ निनयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमिमयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अमिमयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ मिमयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमयिषाञ्चक्रे मिमयिषाम्बभूव । ७ मिमयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमयिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ७९४ नयि (नय्) गतौ । ४ अनिनयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । ५ अनिनयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । Jain Education International षावहि ६ निनयिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, नियिषाञ्चक्रे निनयिषामास । ७ निनयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ निनयिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ निनयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अनिनयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि । ७९५ चयि (चय्) गतौ । १ चिचयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिचयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चिचयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिचयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिचयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 179 ६ चिचयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, चिचयिषाम्बभूव चिचयिषामास । ७ चिचयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ चिचयिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चिचयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिचयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७९६ रयि (रय्) गतौ । १ रिरयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ३ रिरयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । रिरयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै है। ४ अरिरयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिरयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिरयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिरयिषाञ्चक्रे रिरयिषाम्बभूव । ७ रिरयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिरयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिरयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरिरयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy