SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 180 धातुरत्नाकर तृतीय भाग ७९७ तयि (तय्) रक्षणे च । ८०० ऊयैङ् (ऊय्) तन्तु सन्ताने । १ तितयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ ऊयियिषते घेते षन्ते, पसे घेथे षध्व, षे षावहे षामहे। २ तितयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ ऊयियिषेत याताम रन, था: याथाम ध्वम, य वहि महि। ३ तितयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ ऊयियिषताम् घेताम् षन्त, म्, षस्व घेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अतितयिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि ४ औयियिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अतितयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि महि। .. ५ औयियिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ तितयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ष्वहि महि। तितयिषाचक्रे तितयिषाम्बभूव। ६ ऊयियिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ७ तितयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि कृमहे, ऊयियिषाम्बभूव ऊयियिषामास। महि।, ७ ऊयियिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ तितयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ तितयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ८ ऊयियिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ज्यामहे। ९ ऊयियिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे १० अतितयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । ___ष्यामहे। ष्यावहि ष्यामहि। १० औयियिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ७९८ णयि (नय्) रक्षणे च । नयि ७९४ वद्रूपाणि। ष्यावहि ष्यामहि। ७९९ दयि (दय) दानगतिहिंसादहनेषु च ।। ८०१ पूयैङ् (पूय्) दुर्गन्धविशरणयोः। १ दिदयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ पुपूयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । २ दिदयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पुपूयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दिदयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ पुपूयिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अदिदयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अपुपूयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदिदयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अपुपूयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। वहिष्महि। ६ दिदयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ पुपूयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिदयिषाशके दिदयिषामास। पुपूयिषाञ्चके पुपूयिषामास। ७ दिदयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ पुपूयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ दिदयिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ पुपूयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ दिदयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पुपूयिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदिदयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपुपूयिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy