SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ८०२ क्नूयैङ् (क्नूय्) शब्दोन्दनयोः । १ चुक्नूयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चुक्नूयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चुक्नूयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचुक्नूयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । ५ ५ अचुक्नूयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । षे षावहि ६ चुक्नूयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, चुक्नूयिषाञ्चक्रे चुक्नूयिषाम्बभूव । ७ चुक्नूयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चुक्नूयिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चुक्नूयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचुक्नूयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८०३ क्ष्मायैङ् (क्ष्माय्) विधूनने । १ चिक्ष्मायिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिक्ष्मायिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्ष्मायिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहैषामहै। ६ चिक्ष्मायिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, चिक्ष्मायिषाञ्चक्रे चिक्ष्मायिषामास । ७ चिक्ष्मायिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्ष्मायिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्ष्मायिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । Jain Education International ८०४ स्फायैङ् (स्फाय्) वृद्धौ । १ पिस्फायिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिस्फायिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिस्फायिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १० अचिक्ष्मायिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पिप्यायिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । पिप्यायिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । पिप्यायिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षै वषामहै। ४ अपिस्फायिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अपिस्फायिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिस्फायिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, पिस्फायिषाम्बभूव पिस्फायिषामास । ७ पिस्फायिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ४ अचिक्ष्मायिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ५ अचिक्ष्मायिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 181 महि । ८ पिस्फायिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पिस्फायिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिस्फायिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८०५ ओप्यायैङ् (प्याय्) वृद्धौ । १९ २ ३ ४ अपिप्यायिषत षेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि । अपिप्यायिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिप्यायिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिप्यायिषाञ्चक्रे पिप्यायिषामास । ७ पिप्यायिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ पिप्यायिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पिप्यायिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिण्यायिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy