________________
सन्नन्तप्रक्रिया (चुरादिगण)
367
४ और्जिजयिषत् ताम् न्, : तम् त, म् और्जिजयिषाव म। ६ पिपिञ्जयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ५ औजिजयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व । पिपिञ्जयिषाञ्चकार पिपिञ्जयिषामास । षिष्म।
७ पिपिञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ ऊजिजयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ८ पिपिञ्जयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ऊर्जिजयिषाञ्चकार ऊर्जिजयिषाम्बभूव।
९ पिपिञ्जयिषिष्यति त: न्ति, सि थः थ, पिपिञ्जयिषिष्यामि ७ ऊर्जिजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
व: मः। (अपिपिञ्जयिषिष्याव म। ८ ऊर्जिजयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः।
१० अपिपिञ्जयिषिष्यत् ताम् न्, : तम् त म ९ ऊर्जिजयिषिष्यति त: न्ति, सि थः थ, ऊर्जिजयिषिष्यामि वः
१५८५ क्षजुण (क्षजू) कृच्छ्रजीवने । मः। (और्जिजयिषिष्याव म।
१ चिक्षञ्जयिषति त: न्ति, सि थ: थ, चिक्षञ्जयिषामि वः मः। १० और्जिजयिषिष्यत् ताम् न्, : तम् त म
२ चिक्षञ्जयिषेत् ताम् युः, : तम् त, यम् व म। १५८३ तुजु (तुङ्) हिंसाबलदान निकेतनेषु ।
३ चिक्षञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षञ्जयिषानि १ तुतुञ्जयिषति त: न्ति, सि थ: थ, तुतञ्जयिषामि वः मः।
व म। २ तुतुञ्जयिषेत् ताम् युः, : तम् त, यम् व म।
४ अचिक्षञ्जयिषत् ताम् न्, : तम् त, म् अचिक्षञ्जयिषाव म। ३ तुतुञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुञ्जयिषानि व ५ अचिक्षञ्जयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम्
षिष्व षिष्म। ४ अतुतुञ्जयिषत् ताम् न्, : तम् त, म् अतुतुञ्जयिषाव म। ६ चिक्षञ्जयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अतुतुञ्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व चिक्षञ्जयिषाञ्चकार चिक्षञ्जयिषामास । षिष्म।
७ चिक्षञ्जयिष्यात स्ताम स:.: स्तम स्त. सम स्व स्म। ६ तुतुञ्जयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ चिक्षञ्जयिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। कृम तुतुञ्जयिषाम्बभूव तुतुञ्जयिषामास।
९ चिक्षञ्जयिषिष्यति तः न्ति, सि थः थ, चिक्षञ्जयिषिष्यामि ७ तुतुञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
व: मः। (अचिक्षञ्जयिषिष्याव म। ८ तुतुञ्जयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १० अचिक्षञ्जयिषिष्यत् ताम् न्, : तम् त म . ९ तुतुञ्जयिषिष्यति त: न्ति, सि थ: थ, तुतुञ्जयिषिष्यामि वः
१५८६ पूजण (पूज्) पूजायाम् । मः। (अतुतुञ्जयिषिष्याव म। १० अतुतुञ्जयिषिष्यत् ताम् न्, : तम् त म
१ पुपूजयिषति त: न्ति, सेि थः थ, पपूजयिषामि वः मः।
२ पुपूजयिषेत् ताम् युः, : तम् त, यम् व म। १५८४ पिजुण् (पिब्) हिंसाबलदान निकेतनेषु ।
३ पुपूजयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूजयिषानि व १ पिपिञ्जयिषति त: न्ति, सि थः थ, पिपिञ्जयिषामि वः मः।
मा २ पिपिञ्जयिषेत् ताम् युः, : तम् त, यम् व म।
४ अपुपूजयिषत् ताम् न्, : तम् त, म् अपुपूजयिषाव म। ३ पिपिञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपिञ्जयिषानि | ५ अपुपूजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
व म। ४ अपिपिञ्जयिषत् ताम् न्, : तम् त, म् अपिपिञ्जयिषाव म। । ६ पुपूजयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अपिपिञ्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | पुपूजयिषाशकार पुपूजयिषामास । पिष्व षिष्म।
| ७ पुपूजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
षिष्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org