SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 626 ७६५ म्लेवृङ् (प्लेव्) सेवने । १ मेम्लेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मेम्लेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मेम्लेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अमेम्लेव्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अमेम्लेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ मेम्लेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मेम्लेवाञ्चक्रे मेम्लेवामास । ७ मेम्लेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ मेम्लेविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मेम्लेविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेम्लेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे माम्लयूयँते । ७६६ रेवृङ् (रेव्) गतौ । १ रेरेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रेरेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रेरेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अरेरेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरेरेविष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, दवम् षि वहि ष्महि । ६ रेरेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रेरेवाञ्चक्रे रेरेवामास । ७ रेरेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ रेरेविता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ रेरेविष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अरेरेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे रारयूयँते । Jain Education International ७६७ पवि (पव्) गतौ। वययोर्निरनुनासिकत्वे । पापव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पापव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ पापव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। १ २ धातुरत्नाकर तृतीय भाग ४ अपापव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपापविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ पापवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पापवाम्बभूव पापवामास । ७ पापविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ पापविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पापविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपापविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सानुनासिकत्वे पम्पौयँते। यस्यैव सानुनासिकत्वे पोपौयँते । वस्यैव सानुनासिकत्वे पम्पव्यते । ७६८ काशृङ् (काश्) दीप्तौ । १ चाकाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चाकाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचाकाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, । ६ चाकाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चाकाशाम्बभूव चाकाशामास । ७ चाकाशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् । ८ चाकाशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy