SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 627 ७६९ क्लेशि (क्लेश्) विबाधने। ७७१ गेषङ् (गेष्) अन्विच्छायाम्। १ चेकेश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जेगेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेवेश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जेगेष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेतेश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ जेगेष्यताम् येताम् यन्ताम्, यम्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अचेक्केश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजेगेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचेकेशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। ५ अजेगेषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ६ चक्केशाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे चेक्केशाम्बभूव चेक्केशामास । ६ जेगेषामास सतुः सुः सिथ सथुः स स सिव सिम जेगेषाम्बभूव जेगेषाञ्चके । ७ चेकेशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ जेगेषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चेकेशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। |८ जेगेषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चेकेशिष्यते ष्यते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ९ जेगेषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अचेकेशिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अजेगेषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७७० भाषि च (भाष्) व्यक्तायां वाचि। ष्यावहि ष्यामहि। १ बाभाष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ७७२ येषङ् (येष्) प्रयत्ने। २ बाभाष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ येयेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ येयेष्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि।। ३ बाभाष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यामहै। ३ येयेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै यामहै। ४ अबाभाष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अयेयेष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अबाभाषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अयेयेषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ बाभाषामास सतुः सुः सिथ सथुः स स सिव सिम ६ येयेषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बाभाषाम्बभूव बाभाषाञ्चके। येयेषाञ्चके येयेषामास । ७ बाभाषिषीष्ट यास्ताम् रन, ष्ठा: यास्थाम् ध्वम् य वहि, महि।। | ७ येयेषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बाभाषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ येयेषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बाभाषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ येयेषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अबाभाषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अयेयेषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy