SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 625 ७६१ ग्लेवृङ् (ग्लेव्) सेवने। ७६३ प्लेवृङ् (प्लेव्) सेवने। १ जेग्लेव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पेप्लेव्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ जेग्लेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ पेप्लेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जेग्लेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ पेप्लेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अजेग्लेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपेप्लेव्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि। यामहि। ५ अजेग्लेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अपेप्लेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। ___षि ष्वहि, महि। ६ जेग्लेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ पेप्लेवामास सतुः सुः सिथ सथुः स स सिव सिम जेग्लेवाञ्चके जेग्लेवामास । __ पेप्लेवाञ्चके पेप्लेवाम्बभूव। ७ जेग्लेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दद्वम् य वहि ७ पेप्लेविषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् दद्वम् य वहि महि। महि। ८ जेग्लेविता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ पेप्लेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जेग्लेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पेप्लेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अजेग्लेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपेप्लेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वे जागल्यूयँते। यस्य सानुनासिकत्वे पाप्लयूयँते। ७६२ पेवृङ् (पेव्) सेवने। ७६४ मेवृङ् (मेव्) सेवने। १ पेपेव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ देदेव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पेपेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ मेमेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पेपेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | मेमेव्यताम येताम यन्ताम. यस्व येथाम यध्वम.. यै यावहै यामहै। यामहै। ४ अपेपेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहिं | ४ अमेमेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपेपेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि | ५ अमेमेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ध्वहि, ष्महि। ____ष्वहि, महि। ६ पेपेवामास सतुः सुः सिथ सथुः स स सिव सिम | ६ मेमेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेपेवाम्बभूव पेपेवाके । ___ मेमेवाशके मेमेवामास । ७ पेपेविषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ मेमेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ पेपेविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ मेमेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पेपेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मेमेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपेपेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अमेमेविष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वे पापयूयँते। यस्य सानुनासिकत्वे मामयूयँते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy