SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 106 धातुरत्नाकर तृतीय भाग मः। मा ७ चिकशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मिमशिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चिकशिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मिमशिषिष्यति त: न्ति, सि थ: थ, मिमशिषिष्यामि वः ९ चिकशिषिष्यति तः न्ति, सि थ: थ, चिकशिषिष्यामि वः | मः। १० अमिमशिषिष्यत् ताम् न, : तम त. म अमिमशिषिष्याव १० अचिकशिषिष्यत् ताम् न, : तम् त, म् अचिकशिषिष्याव म। ४९३ शश (शश्) प्लुतिगतौ । ४९१ मिश (मिश्) रोषे च । १ शिशशिषति त: न्ति, सि थ: थ, शिशशिषामि वः मः। २ शिशशिषेत् ताम् युः, : तम् त, यम् व म ।। १ मिमिशिषति त: न्ति, सि थः थ, मिमिशिषामि वः मः। । ३ शिशशिषतु/तात् ताम् न्तु, : तात् तम् त, शिशशिषाणि व २ मिमिशिषेत् ताम् यु:, : तम् त, यम् व म । ३ मिमिशिषतु/तात् ताम् न्तु, : तात् तम् त, मिमिशिषाणि व ४ अशिशशिष त् ताम् न्, : तम् त, म् अशिशशिषाव म। म। ५ अशिशशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमिमिशिष त् ताम् न्, : तम् त, म् अमिमिशिषाव म। षिष्मा ५ अमिमिशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ शिशशिषामास सतुः सुः, सिथ सथु स स सिव सिम, षिष्म। शिशशिषाञ्चकार शिशशिषाम्बभूव। ६ मिमिशिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम. | ७ शिशशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मिमिशिषाञ्चकार मिमिशिषामास। ८ शिशशिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ शिशशिषिष्यति त: न्ति, सि थः थ, शिशशिषिष्यामि वः ७ मिमिशिष्यात् स्ताम् सुः : स्तम् स्त, सम् स्व स्म। ८ मिमिशिषिता"रौ रः सि स्थ: स्थ. स्मि स्व: स्मः। मः। ९ मिमिशिषिष्यति त: न्ति, सि थ: थ, मिमिशिषिष्यामि वः | | १० अशिशशिषिष्यत् ताम् न्, : तम् त, म् अशिशशिषिष्याव मः। ४९४ णिश (निश्) समाधौ । १० अमिमिशिषिष्यत ताम् न, : तम त. म अमिमिशिषिष्याव १ निनिशिषति त: न्ति, सि थ: थ, निनिशिषामि वः मः। पक्षे मिमिस्थाने मिमे इति ज्ञेयम्। २ निनिशिषेत् ताम् युः, : तम् त, यम् व म। ३ निनिशिषतु/तात् ताम् न्तु, : तात् तम् त, निनिशिषाणि व ४९२ मश (मश्) रोषे च । | ४ अनिनिशिष त् ताम् न्, : तम् त, म् अनिनिशिषाव म। १ मिमशिषति त: न्ति, सि थः थ, मिमशिषामि वः मः।। ५ अनिनिशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ मिमशिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ मिमशिषतु/तात् ताम् न्तु, : तात् तम् त, मिमशिषाणि व ६ निनिशिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, म। निनिशिषाञ्चकार निनिशिषामास। ४ अमिमशिष त् ताम् न्, : तम् त, म् अमिमशिषाव म। ७ निनिशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अमिमशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ निनिशिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ निनिशिषिष्यति त: न्ति, सि थः थ, निनिशिषिष्यामि वः ६ मिमशिषामास सतुः सुः, सिथ सथु स स सिव सिम, | मः। मिमशिषाशकार मिमशिषाम्बभूव। १० अनिनिशिषिष्यत् ताम् न, : तम् त, म अनिनिशिषिष्याव ७ मिमशिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। म। मा मा मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy