SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 107 ४९५ दृशृ (दृश्) प्रेक्षणे । | ६ जुघुषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ दिदक्षति त: न्ति, सि थः थ, दिदक्षामि वः मः। कृम जुघुषिषाम्बभूव जुघुषिषामास। २ दिदृक्षेत् ताम् यु:, : तम् त, यम् व म । ७ जुघुषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दिदृक्षतु/तात् ताम् न्तु, : तात् तम् त, दिदृक्षाणि व म। ८ जुघुषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अदिदृक्षत् ताम् न्, : तम् त, म् अदिदृक्षाव म। ९ जुघुषिषिष्यति त: न्ति, सि थ: थ, जुघुषिषिष्यामि वः मः। ५ अदिदकक्षीत क्षिष्टाम क्षिषः क्षी: क्षिष्टम क्षिष्ट क्षिषम क्षिष्व १० अजुघुषिषिष्यत् ताम् न्, : तम् त, म् अजुघुषिषिष्याव म। क्षिष्म। पक्षे जुघु स्थाने जुघोइति ज्ञेयम्। ६ दिदृक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदृक्षाम्बभूव दिदृक्षामास। ४९८ चूष (चूष्) पाने । ७ दिदृश्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ चुचूषिषति त: न्ति, सि थ: थ, चुचूषिषामि वः मः। ८ दिदृक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। २ चुचूषिषेत् ताम् युः, : तम् त, यम् व म । ९ दिदृक्षिष्यति तः न्ति, सि थः थ, दिदृक्षिष्यामि वः मः। | ३ चुचूषितु/तात् ताम् न्तु, : तात् तम् त, चुचूषिषाणि व म। १० अदिदृक्षिष्यत् ताम् न्, : तम् त, म् अदिदृक्षिष्याव म। ४ अचुचूषिष त् ताम् न्, : तम् त, म् अचुचूषिषाव म। ४९६ दंशं (दंश्) दशने । ५ अचुचूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ दिदंक्षति त: न्ति, सि थः थ, दिदंक्षामि वः मः। ६ चुचूषिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, २ दिदक्षेत् ताम् युः, : तम् त, यम् व म । ३ दिदक्षतु/तात् ताम् न्तु, : तात् तम् त, दिदंक्षाणि व म। चुचूषिषामास चुचूषिषाञ्चकार । ४ अदिदक्षत् ताम् न्, : तम् त, म् अदिदंक्षाव म। | ७ चुचूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अदिदंक्षीत् क्षिष्टाम् क्षिषः क्षी: क्षिष्टम क्षिष्ट क्षिषम शिष्व | ८ चुचूषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। क्षिष्म। ९ चुचूषिषिष्यति तः न्ति, सि थः थ, चुचूषिषिष्यामि वः मः। ६ दिदंक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अचुचूषिषिष्यत् ताम् न्, : तम् त, म् अचुचूषिषिष्याव म। कृम दिदंक्षाम्बभूव दिदंक्षामास। ४९९ तूष (तूष्) तुष्टौ । . ७ दिदंक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ तुतूषिषति त: न्ति, सि थ: थ, तुतूषिषामि वः मः। ८ दिदंक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | २ तुतूषिषेत् ताम् युः, : तम् त, यम् व म । ९ दिदंक्षिष्यति त: न्ति, सि थः थ, दिदंक्षिष्यामि वः मः। ३ तुतषिषतु(तात् ताम् न्तु, : तात् तम् त, तुतूषिषाणि व म। १० अदिदंक्षिष्यत् ताम् न्, : तम् त, म् अदिदंक्षिष्याव म। ४ अतुतूषिष त् ताम् न, : तम् त, म् अतुतूषिषाव म। ४९७ घुष (घुष्) शब्दे । ५ अतुतूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ जुघुषिषति तः न्ति, सि थः थ, जुघुषिषामि वः मः। २ जुघुषिषेत् ताम् युः, : तम् त, यम् व म । ६ तुतूषिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, ___ तुतूषिषाशकार तुतूषिषामास । ३ जुघुषिषतु/तात् ताम् न्तु, : तात् तम् त, जुघुषिषाणि व म। | ७ तुतूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अजुघुषिष त् ताम् न्, : तम् त, म् अजुघुषिषाव म। ८ तुतूषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अजुघुषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ तुतूषिषिष्यति त: न्ति, सि थ: थ, तुतूषिषिष्यामि व: मः। षिष्म। | १० अतुतूषिषिष्यत् ताम् न्, : तम् त, म् अतुतूविषिष्याव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy