SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 105 ५ अदिदिन्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ इन्विविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। इन्विविषाञ्चकार इन्विविषामास। ६ दिदिन्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ इन्विविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम दिदिन्विषाम्बभूव दिदिन्विषामास। | इन्विविषिता"रौर: सि स्थ: स्थ. स्मि स्व: स्मः। ७ दिदिन्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ इन्विविषिष्यति त: न्ति, सि थः थ, इन्विविषिष्यामि वः ८ दिदिन्विषिता"रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ दिदिन्विषिष्यति त: न्ति, सि थः थ, दिदिन्विषिष्यामि वः | १० अन्विविषिष्यत् ताम् न्, : तम् त, म् अन्विविषिष्याव म। मः। ४८९ अव (अव) १० अदिदिन्विषिष्यत् ताम् न्, : तम् त, म् अदिदिन्विषिष्याव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थ-याचन म। क्रियेच्छादीप्त्यवाप्त्यालिङ्गन हिंसादहनभाववृद्धिषु। ४८७ जिवु (जिन्व्) प्रीणने । १ अविविषति त: न्ति, सि थः थ, अविविषामि वः मः। १ जिजिन्विषति त: न्ति, सि थः थ, जिजिन्विषामि वः मः। | २ अविविषेत् ताम् युः, : तम् त, यम् व म । २ जिजिन्विषेत् ताम् यु:, : तम् त, यम् व म । ३ अविविषतु/तात् ताम् न्तु, : तात् तम् त, अविविषाणि व ३ जिजिन्विषतु/तात् ताम् न्तु, : तात् तम् त, जिजिन्विषाणि | : तात् तम् त, जिजिन्विषाणि | म। व म। ४ आविविष त् ताम् न्, : तम् त, म् आविविषाव म। ४ अजिजिन्विष त् ताम् न, : तम् त, म् अजिजिन्विषाव म। ५ आविविषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अजिजिन्विषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व षिष्म। पिष्म। ६ अविविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ जिजिन्विषामास सतुः सुः, सिथ सथु स स सिव सिम, अविविषाञ्चकार अविविषामास। जिजिन्विषाञ्चकार जिजिन्विषाम्बभूव। ७ अविविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ जिजिन्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ अविविषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ जिजिन्विषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ९ अविविषिष्यति त: न्ति, सि थः थ, अविविषिष्यामि वः ९ जिजिन्विषिष्यति त: न्ति, सि थः थ, जिजिन्विषिष्यामि वः मः। मः। १० आविविषिष्यत् ताम् न्, : तम् त, म आविविषिष्याव म। १० अजिजिन्विषिष्यत् ताम् न्, : तम् त, म् अजिजिन्विषिष्याव ४९० कश (कश्) शब्दे । - मा १ चिकशिषति त: न्ति. सि थ: थ. चिकशिषामि वः मः। ४८८ इवु (इन्व्) व्याप्तौ च । २ चिकशिषेत् ताम् युः, : तम् त, यम् व म। १ इन्विविषति त: न्ति, सि थः थ, इन्विविषामि वः मः। ३ चिकशिषतु/तात् ताम् न्तु, : तात् तम् त, चिकशिषाणि व २ इन्विविषेत् ताम् यु:, : तम् त, यम् व म । ३ इन्विविषतु/तात् ताम् न्तु, : तात् तम् त, इन्विविषाणि व | - नामित ४ अचिकशिष त् ताम् न, : तम् त, म् अचिकशिषाव म। म। ५ अचिकशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अन्विविष त् ताम् न, : तम् त, म अन्विविषाव म। षिष्म। ५ अन्विविषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट षिषम षिष्व | ६ चिकशिषामास सतुः सुः, सिथ सथ स स सिव सिम. षिष्म। चिकशिषाञ्चकार चिकशिषाम्बभूव। म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy