________________
सन्नन्तप्रक्रिया (चुरादिगण)
437
मा
३ जिगदयिपतु/तात् ताम् न्तु, : तात् तम् त, जिगदयिषानि व ५ अतिस्तनयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा
षिष्म। ४ अजिगदयिषत् ताम् न्, : तम् त, म् अजिगदयिषाव म। । ६ तिस्तनयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अजिगदयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | तिस्तनयिषाञ्चकार तिस्तनयिषामास । पिष्म।
७ तिस्तनयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिगदयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ८ तिस्तनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृव, कृम जिगदयिषाम्बभूव जिगदयिषामास।
९ तिस्तनयिषिष्यति त: न्ति, सि थः थ, तिस्तनयिषिष्यामि वः ७ जिगदयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म।
मः। (अतिस्तनयिषिष्याव म। ८ जिगदयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। - | १० अतिस्तनयिषिष्यत् ताम् न, : तम् त म ९ जिगदयिषिष्यति त: न्ति, सि थः थ, जिगदयिषिष्या मि वः
१८८७ ध्वनण् (ध्वन्) शब्दे । मः। (अजिगदयिषिष्याव म।
१ दिध्वनयिषति त: न्ति, सि थ: थ, दिध्वनयिषामि वः मः। १० अजिगदयिषिष्यत् ताम् न, : तम् त म
२ दिध्वनयिषेत् ताम् युः, : तम् त, यम् व म। १८८५ अन्धण् (अन्थ्) दृष्टयुपसंहारे। | ३ दिध्वनयिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वनयिषानि व १ अन्दिधयिषति त: न्ति, सि थः थ, अन्दिधयिषामि वः मः।
४ अदिध्वनयिषत् ताम् न, : तम् त, म अदिध्वनयिषाव म। २ अन्दिधयिषेत् ताम् युः, : तम् त, यम् व म।
५ अदिध्वनयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्य ३ अन्दिधयिषतु/तात् ताम् न्तु, : तात् तम् त, अन्दिधयिषानि |
षिष्म। वमा
| ६ दिध्वनयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ आन्दिधयिषत् ताम् न, : तम् त, म् आन्दिधयिषाव म।
दिध्वनयिषाञ्चकार दिध्वनयिषामास । ५ आन्दिधयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्त
७ दिध्वनविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिग्म।
८ दिध्वनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ अन्दिधयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर
९ दिध्वनयिषिष्यति त: न्ति, सि थः थ, दिध्वनयिषिष्यामि वः कृव, कम अन्दिधयिषाम्बभूव अन्दिधयिषामास।
मः। (अदिध्वनयिषिष्याव म। ७ अन्दिधयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
| १० अदिध्वनयिषिष्यत् ताम् न्, : तम् त म ८ अन्दिधयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः।
१८८८ स्तेनण् (स्तेन्) चौर्य । ९ अन्दिधयिषिष्यति त: न्ति, सि थः थ, अन्दिधयिषिष्या मि व: मः। (आन्दिधयिषिष्याव म।
१ तिस्तेनयिषति त: न्ति, सि थः थ, तिस्तेनयिषामि वः मः। १० आन्दिधयिषिष्यत् ताम् न्, : तम् त म
२ तिस्तेनयिषेत् ताम् युः, : तम् त, यम् व म।
३ तिस्तेनयिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तेनयिषानि १८८६ स्तनण् (स्तन्) गर्ने ।
व म। १ तिस्तनयिषति त: न्ति, सि थः थ, तिस्तनयिषामि वः मः। ।।
४ अतिस्तेनयिषत् ताम् न, : तम् त, म् अतिस्तेनयिषाव म। २ तिस्तनयिषेत् ताम् यः. : तम त. यम व म।
५ अतिस्तेनयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म। ३ तिस्तनयिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तनयिषानि |
६ तिस्तेनयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर वमा
कृव, कृम तिस्तेनयिषाम्बभूव तिस्तेनयिषामास। ४ अतिस्तनयिषत् ताम् न, : तम् त, म अतिस्तनयिषावमा
मा | ७ तिस्तेनयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org