SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 437 मा ३ जिगदयिपतु/तात् ताम् न्तु, : तात् तम् त, जिगदयिषानि व ५ अतिस्तनयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अजिगदयिषत् ताम् न्, : तम् त, म् अजिगदयिषाव म। । ६ तिस्तनयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अजिगदयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | तिस्तनयिषाञ्चकार तिस्तनयिषामास । पिष्म। ७ तिस्तनयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिगदयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ८ तिस्तनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृव, कृम जिगदयिषाम्बभूव जिगदयिषामास। ९ तिस्तनयिषिष्यति त: न्ति, सि थः थ, तिस्तनयिषिष्यामि वः ७ जिगदयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। (अतिस्तनयिषिष्याव म। ८ जिगदयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। - | १० अतिस्तनयिषिष्यत् ताम् न, : तम् त म ९ जिगदयिषिष्यति त: न्ति, सि थः थ, जिगदयिषिष्या मि वः १८८७ ध्वनण् (ध्वन्) शब्दे । मः। (अजिगदयिषिष्याव म। १ दिध्वनयिषति त: न्ति, सि थ: थ, दिध्वनयिषामि वः मः। १० अजिगदयिषिष्यत् ताम् न, : तम् त म २ दिध्वनयिषेत् ताम् युः, : तम् त, यम् व म। १८८५ अन्धण् (अन्थ्) दृष्टयुपसंहारे। | ३ दिध्वनयिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वनयिषानि व १ अन्दिधयिषति त: न्ति, सि थः थ, अन्दिधयिषामि वः मः। ४ अदिध्वनयिषत् ताम् न, : तम् त, म अदिध्वनयिषाव म। २ अन्दिधयिषेत् ताम् युः, : तम् त, यम् व म। ५ अदिध्वनयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्य ३ अन्दिधयिषतु/तात् ताम् न्तु, : तात् तम् त, अन्दिधयिषानि | षिष्म। वमा | ६ दिध्वनयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ आन्दिधयिषत् ताम् न, : तम् त, म् आन्दिधयिषाव म। दिध्वनयिषाञ्चकार दिध्वनयिषामास । ५ आन्दिधयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्त ७ दिध्वनविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिग्म। ८ दिध्वनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ अन्दिधयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ९ दिध्वनयिषिष्यति त: न्ति, सि थः थ, दिध्वनयिषिष्यामि वः कृव, कम अन्दिधयिषाम्बभूव अन्दिधयिषामास। मः। (अदिध्वनयिषिष्याव म। ७ अन्दिधयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अदिध्वनयिषिष्यत् ताम् न्, : तम् त म ८ अन्दिधयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १८८८ स्तेनण् (स्तेन्) चौर्य । ९ अन्दिधयिषिष्यति त: न्ति, सि थः थ, अन्दिधयिषिष्या मि व: मः। (आन्दिधयिषिष्याव म। १ तिस्तेनयिषति त: न्ति, सि थः थ, तिस्तेनयिषामि वः मः। १० आन्दिधयिषिष्यत् ताम् न्, : तम् त म २ तिस्तेनयिषेत् ताम् युः, : तम् त, यम् व म। ३ तिस्तेनयिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तेनयिषानि १८८६ स्तनण् (स्तन्) गर्ने । व म। १ तिस्तनयिषति त: न्ति, सि थः थ, तिस्तनयिषामि वः मः। ।। ४ अतिस्तेनयिषत् ताम् न, : तम् त, म् अतिस्तेनयिषाव म। २ तिस्तनयिषेत् ताम् यः. : तम त. यम व म। ५ अतिस्तेनयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ३ तिस्तनयिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तनयिषानि | ६ तिस्तेनयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर वमा कृव, कृम तिस्तेनयिषाम्बभूव तिस्तेनयिषामास। ४ अतिस्तनयिषत् ताम् न, : तम् त, म अतिस्तनयिषावमा मा | ७ तिस्तेनयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy