SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 438 धातुरत्नाकर तृतीय भाग ८ तिस्तेनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिक्रपयिषिष्यत् ताम् न, : तम् त म ९ तिस्तेनयिषिष्यति त: न्ति, सि थः थ, तिस्तेनयिषिष्या मि वःमः। (अतिस्तेनयिषिष्याव म। १८९१ रूपण (रूप्) रूपक्रियायाम् । १० अतिस्तेनयिषिष्यत् ताम् न्, : तम् त म १ रुरूपयिषति त: न्ति, सि थः थ. रुरूपयिषामि वः मः। | २ रुरूपयिषेत् ताम् यः. : तम त. यम व म। १८८९ ऊनण् (ऊन्) परिहाणे। ३ रुरूपयिषतु/तात् ताम् न्तु, : तात् तम् त, रुरूपयिषानि व १ ऊनिनयिषति त: न्ति, सि थः थ, ऊनिनयिषामि वः मः। । म। २ ऊनिनयिषेत् ताम् युः, : तम् त, यम् व म। ४ अरुरूपयिषत् ताम् न, : तम् त, म् अरुरूपयिषाव म। ३ ऊनिनयिषतु/तात् ताम् न्तु, : तात् तम् त, ऊनिनयिषानि व ५ अरुरूपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ४ औनिनयिषत् ताम् न्, : तम् त, म् औनिनयिषाव म।। ६ रुरूपयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ औनिनयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ___रुरूपयिषाञ्चकार रुरूपयिषामास । षिष्म। ७ रुरूपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ ऊनिनयिषाचकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ रुरूपयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। कृम ऊनिनयिषाम्बभूव ऊनिनयिषामास। ९ रुरूपयिषिष्यति त: न्ति, सि थः थ, रुरूपयिषिष्यामि वः ७ ऊनिनयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अरुरूपयिषिष्याव म। ८ ऊनिनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अरुरूपयिषिष्यत् ताम् न्, : तम् त म ९ ऊनिनयिषिष्यति त: न्ति, सि थ: थ. ऊनिनयिषिष्या मि वः मः। (औनिनयिषिष्याव म। १८९२ क्षपण (क्षप्) लाभण प्रेरणे। १० औनिनयिषिष्यत् ताम् न्, : तम् त म १ चिक्षपयिषति त: न्ति, सि थः थ, चिक्षपयिषामि वः मः। २ चिक्षपयिषेत् ताम् युः, : तम् त, यम् व म। १८९० कृपण् (कृष्) दौर्बल्ये। ३ चिक्षपयिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षपयिषानि व १ चिकृपयिषति त: न्ति, सि थः थ, चिकृपयिषामि वः मः। २ चिकृपयिषेत् ताम् युः, : तम् त, यम् व मा ४ अचिक्षपयिषत् ताम् न्, : तम् त, म् अचिक्षपयिषाव म। ३ चिकृपयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकृपयिषानि ५ अचिक्षपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अचिकृपयिषत् ताम् न, : तम् त, म् अचिकृपयिषाव म। ६ चिक्षपयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अचिकृपयिषीत् षिष्टाम् षिषः, षोः षिष्टम षिष्ट, षिषम् षिष्व कृव, कृम चिक्षपयिषाम्बभूव चिक्षपयिषामास। षिष्म। ७ चिक्षपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकृपयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, । ८ चिक्षपयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। चिकृपयिषाञ्चकार चिकृपयिषामास । ९ चिक्षपयिषिष्यति तः न्ति, सि थ: थ, चिक्षपयिषिष्या मि ७ चिकृपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: म:। (अचिक्षपयिषिष्याव म।। ८ चिकृपयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिक्षपयिषिष्यत् ताम् न, : तम् तम ९ चिकपयिषिष्यति त: न्ति, सि थः थ. चिक्रपयिषिष्यामि वः मः। (अचिकृपयषिष्याव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy