SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 431 ४ असिसभाजयिष त् ताम् न, : तम् त, म्। ६ लिलञ्जयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, असिसभाजयिषाव म। लिलञ्जयिषाञ्चकार लिलञ्जयिषाम्बभूव। ५ असिसभाजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ७ लिलञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। ८ लिलञ्जयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ सिसभाजयिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | ९ लिलञ्जयिषिष्यति त: न्ति, सि थः थ, लिलञ्जयिषिष्यामि सिसभाजयिषाञ्चकार सिसभाजयिषामास। व: मः। (अलिलञ्जयिषिष्याव म। ७ सिसभाजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । १० अलिलञ्जयिषिष्यत् ताम् न, : तम् त म ८ सिसभाजयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। । १८६० कूटण (कूट) दाहे । ९ सिसभाजयिषिष्यति त: न्ति, सि थः थ, सिसभाजयिषिष्यामि वः मः। (असिसभाजयिषिष्याव म। | १ चुकूटयिषति त: न्ति, सि थः थ, चुकूटयिषामि वः मः। १० असिसभाजयिषिष्यत् ताम् न्, : तम् त म | २ चुकूटयिषेत् ताम् युः, : तम् त, यम् व म। १८५८ लजण् (लज्) लजुण् प्रकाशने । ३ चुकूटयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकूटयिषानि व मा १ लिलजयिषति त: न्ति, सि थ: थ, लिलजयिषामि वः मः। | ४ अचुकूटयिषत् ताम् न्, : तम् त, म अचुकूटयिषाव म। २ लिलजयिषेत् ताम् युः, : तम् त, यम् व म । ५ अचुकूटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ लिलजयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलजयिषानि षिष्म। व म। ६ चुकूटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अलिलजयिष त् ताम् न्, : तम् त, म् अलिलजयिषाव म। चुकूटयिषाञ्चकार चुकूटयिषामास । ५ अलिलजयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् ७ चुकूटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। ८ चुकूटयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लिलजयिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ९ चुकूटयिषिष्यति त: न्ति, सि थः थ, चुकूटयिषिष्यामि वः लिलजयिषाञ्चकार लिलजयिषामास। मः। (अचुकूटयिषिष्याव म। ७ लिलजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचुकूटयिषिष्यत् ताम् न्, : तम् त म ८ लिलजयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ लिलजयिषिष्यति त: न्ति, सि थः थ, लिलजयिषिष्यामि १८६१ पटण् (पट) ग्रन्थे । व: मः। (अलिलजयिषिष्याव म। १ पिपटयिषति त: न्ति, सि थः थ, पिपटयिषामि वः मः। १० अलिलजयिषिष्यत ताम न. : तम त म २ पिपटयिषेत् ताम् युः, : तम् त, यम् व म। १८५९ लजुण् (लञ्) प्रकाशने । ३ पिपटयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपटयिषानि व १ लिलञ्जयिषति तः न्ति, सि थ: थ, लिलञ्जयिषामि वः मः। | २ लिलञ्जयिषेत् ताम् युः, : तम् त, यम् व म। ४ अपिपटयिषत् ताम् न्, : तम् त, म् अपिपटयिषाव म। ३ लिलञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलञ्जयिषानि । ५ अपिपटयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व वम। षिष्म। ४ अलिलञ्जयिषत् ताम् न्, : तम् त, म अलिलञ्जयिषाव म। | ६ पिपटयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अलिलञ्जयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् | पिपटयिषाञ्चकार पिपटयिषाम्बभूव। पिष्व षिष्म। | ७ पिपटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy