SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 430 धातुरत्नाकर तृतीय भाग १८५३ अघण् (अघ्) पापकरणे। ३ सुसूचयिषतु/तात् ताम् न्तु, : तात् तम् त, सुसूचयिषानि व १ अजिघयिषति त: न्ति, सि थ: थ, अजिघयिषामि वः मः। २ अजिघयिषेत् ताम् युः, : तम् त, यम् व म । ४ असुसूचयिषत् ताम् न्, : तम् त, म् असुसूचयिषाव म। ३ अजिघयिषतु/तात् ताम् न्तु, : तात् तम् त, अजिघयिषानि ५ असुसूचयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ आजिघयिष त् ताम् न, : तम् त, म आजिययिषाव म। ६ सुसूचयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ आजिघयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व कृव, कृम सुसूचयिषाम्बभूव सुसूचयिषामास। षिष्म। ७ सुसूचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ अजिघयिषाम्बभव वतः वः. विथ वथः व व विव विम. | ८ सुसूचयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। अजिघयिषाञ्चकार अजिघयिषामास। ९ सुसूचयिषिष्यति त: न्ति, सि थ: थ, सुसूचयिषिष्यामि वः ७ अजिघयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (असुसूचयिषिष्याव म। ८ अजिघयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० असुसूचयिषिष्यत् ताम् न्, : तम् त म ९ अजिघयिषिष्यति त: न्ति, सि थः थ, अजिघयिषिष्यामि वः १८५६ भाजण् (भाज्) पृथक् कर्मणि । मः। (आजिघयिषिष्याव म। १ बिभाजयिषति त: न्ति, सि थः थ, बिभाजयिषामि वः मः। १० आजिघयिषिष्यत् ताम् न्, : तम् त म २ बिभाजयिषेत् ताम् युः, : तम् त, यम् व म। १८५४ रचण् (रच्) प्रतियत्ने । ३ विभाजयिषतु/तात् ताम् न्तु, : तात् तम् त, बिभाजयिषानि १ रिरचयिषति त: न्ति, सि थ: थ. रिरचयिषामि वः मः। व मा ४ अविभाजयिषत् ताम् न, : तम् त, म् अबिभाजयिषाव म। २ रिरचयिषेत् ताम् युः, : तम् त, यम् व म। ५ अबिभाजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ३ रिरचयिषतु/तात् ताम् न्तु, : तात तम त, रिरचयिषानि व । षिष्व षिष्म। म। ६ बिभाजयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अरिरचयिषत् ताम् न्, : तम् त, म् अरिरचयिषाव म। कृव, कृम बिभाजयिषाम्बभूव बिभाजयिषामास। ५ अरिरचयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ विभाजयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ बिभाजयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । ६ रिरचयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ बिभाजयिषिष्यति त: न्ति, सि थः थ, बिभाजयिषिष्यामि कृम रिरचयिषाम्बभूव रिरचयिषामास। व: मः। (अबिभाजयिषिष्याव म। ७ रिरचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबिभाजयिषिष्यत् ताम् न, : तम् त म ८ रिरचयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ रिरचयिषिष्यति त: न्ति, सि थ: थ, रिरचयिषिष्यामि वः १८५७ सभाजण् (सभाज्) प्रीतिसेवनयोः। मः। (अरिरचयिषिष्याव म। १ सिसभाजयिषति त: न्ति, सि थः थ, सिसभाजयिषामि वः १० अरिरचयिषिष्यत् ताम् न्, : तम् त म मः। १८५५ सूचण् (सूच्) पैशून्ये ।। २ सिसभाजयिषेत् ताम् युः, : तम् त, यम् वम | १ सुसूचयिषति त: न्ति, सि थः थ, सुसूचयिषामि वः मः।। ३ सिसभाजयिषतु/तात् ताम् न्तु, : तात् तम् त, सिसभाजयिषानि व म। २ सुसूचयिषेत् ताम् युः, : तम् त, यम् व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy