SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 432 ८ पिपटयिषिता" रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपटयिषिष्यति तः न्ति, सि थः थ, पिपटयिषिष्यामि वः म: । (अपिपटयिषिष्याव म । १० अपिपटयिषिष्यत् ताम् न् : तम् त म १८६२ वटण् (वट्) ग्रन्थे । १ विवटयिषति तः न्ति, सि थः थ, विवटयिषामि वः मः । २ विवटयिषेत् ताम् यु:, : तम् त, यम् व म। ३ विवटयिषतु/तात् ताम् न्तु : तात् तम् त, विवटयिषानि व म। ४ अविवटयिषत् ताम् न् : तम् त, म् अविवटयिषाव म। ५ अविवटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवटयिषाञ्चकार विवटयिषामास । ७ विवटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवटयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवटयिषिष्यति तः न्ति, सिं थः थ, विवटयिषिष्यामि वः म: । (अविवटयिषिष्याव म । १० अविवटयिषिष्यत् ताम् न्, : तम् त म १८६३ खेटण् (खेट्) भक्षणे । १ चिखेटयिषति तः न्ति, सि थः थ, चिखेटयिषामि वः मः । २ चिखेटयिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिखेटयिषतु /तात् ताम् न्तु : तात् तम् त, चिखेटयिषानि व म। ४ अचिखेटयिषत् ताम् न् : तम् त, म् अचिखेटयिषाव म। ५ अचिखेटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिखेटयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, चिखेटयिषाञ्चकार चिखेटयिषाम्बभूव । ७ चिखेटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिखेटयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखेटयिषिष्यति तः न्ति, सि थः थ, चिखेटयिषिष्यामि वः म: । (अचिखेटयिषिष्याव म । १० अचिखेटयिषिष्यत् ताम् न्, : तम् त म Jain Education International धातुरत्नाकर तृतीय भाग १८६४ खोटण (खोट्) क्षेपे । १ चुखोटयिषति तः न्ति, सि थः थ, चुखोटयिषामि वः मः । २ चुखोटयिषेत् ताम् यु:, : तम् त, यम् व म ३ चुखोटयिषतु/तात् ताम् न्तु : तात् तम् त, चुखोटयिषानि व म। ४ अचुखोटयिषत् ताम् न् : तम् त, म् अचुखोटयिषाव म। ५ अचुखोटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुखोटयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, चुखोटयिषाञ्चकार चुखोटयिषाम्बभूव । ७ चुखोटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुखोटयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुखोटयिषिष्यति तः न्ति, सि थः थ, चुखोटयिषिष्यामि वः मः । (अचुखोटयिषिष्याव म । १० अचुखोटयिषिष्यत् ताम् न् : तम् तम १८६५ पुटण् (पुट्) ससर्गे । १ पुपुटयिषति तः न्ति, सि थः थ, पुपुटयिषामि वः मः । २ पुपुटयिषेत् ताम् यु:, : तम् त, यम् व म ३ पुपुटयिषतु /तात् ताम् न्तु तात् तम् त, पुपुटयिषानि व म। ५ ४ अपुपुटयिषत् ताम् न् : तम् त, म् अपुपुटयिषाव म। अपुपुटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपुटयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, पुपुटयिषाञ्चकार पुपुटयिषाम्बभूव । ७ पुपुटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपुटयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपुटयिषिष्यति तः न्ति, सि थ थ, पुपुटयिषिष्यामि वः मः । (अपुपुटयिषिष्याव म । १० अपुपुटयिषिष्यत् ताम् न् तम् तम १८६६ वटुण् (वण्ट्) विभाजने । १ विवण्टयिषति तः न्ति, सि थः थ, विवण्टयिषामि वः मः । २ विवण्टयिषेत् ताम् युः तम् त, यम् व म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy