SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 433 | व म। व म। ३ विवण्टयिषतु/तात् ताम् न्तु, : तात् तम् त, विवण्टयिषानि | ५ अशिश्वठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व वम। षिष्म। ४ अविवण्टयिषत् ताम् न्, : तम् त, म् अविवण्टयिषाव म।। ६ शिश्वठयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अविवण्टयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् | शिश्वठयिषाञ्चकार शिश्वठयिषामास । षिष्व षिष्म। ७ शिश्वठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवण्टयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | ८ शिश्वठयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। विवण्टयिषाञ्चकार विवण्टयिषामास । ९ शिश्वठयिषिष्यति त: न्ति, सि थ: थ, शिश्वठयिषिष्यामि वः ७ विवण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अशिश्वठयिषिष्याव म। ८ विवण्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अशिश्वठयिषिष्यत् ताम् न्, : तम् त म ९ विवण्टयिषिष्यति त: न्ति, सि थः थ, विवण्टयिषिष्यामि १८६९ दण्डण (दण्ड्) दण्डनिपातने । व: मः। (अविवण्टयिषिष्याव म। १ दिदण्डयिषति त: न्ति, सि थ: थ, दिदण्डयिषामि वः मः। १० अविवण्टयिषिष्यत् ताम् न्, : तम् त म २ दिदण्डयिषेत् ताम् यु:, : तम् त, यम् व म। १८६७ शठण् (शल्) सम्यग् भाषणे। ३ दिदण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, दिदण्डयिषानि १ शिशाठयिषति त: न्ति, सि थ: थ, शिशाठयिषामि वः मः। २ शिशाठयिषेत् ताम् युः, : तम् त, यम् व म। ४ अदिदण्डयिषत् ताम् न्, : तम् त, म् अदिदण्डयिषाव म। ३ शिशाठयिषतु/तात् ताम् न्तु, : तात् तम् त, शिशाठयिषानि ५ अदिदण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अशिशाठयिषत् ताम् न, : तम् त, म् अशिशाठयिषाव म। | ६ दिदण्डयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अशिशाठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् कृव, कृम दिदण्डयिषाम्बभूव दिदण्डयिषामास। षिष्च षिष्म। ७ दिदण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शिशाठयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | | ८ दिदण्डयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । शिशाठयिषाञ्चकार शिशाठयिषामास । ९ दिदण्डयिषिष्यति तः न्ति, सि थः थ, दिदण्डयिषिष्यामि ७ शिशाठयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। वमः। (अदिदण्डयिषिष्याव म। ८ शिशाठयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अदिदण्डयिषिष्यत् ताम् न्, : तम् त म ९ शिशाठयिषिष्यति त: न्ति, सि थ: थ, शिशाठयिषिष्यामि १८७० व्रणण् (व्रण) गात्रविचूर्णने । व: म: । (अशिशाठयिषिष्याव म।। १ विव्रणयिषति त: न्ति, सि थः थ, विव्रणयिषामि वः मः। १० अशिशाठयिषिष्यत् ताम् न, : तम् त म २ विव्रणयिषेत् ताम् यु:, : तम् त, यम् व म। ३ विव्रणयिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रणयिषानि १८६८ श्वठण (श्व) सम्यग्भाषणे । वम। १ शिश्वठयिषति त: न्ति, सि थः थ, शिश्वठयिषामि वः मः। | ४ अविव्रणयिषत् ताम् न्, : तम् त, म् अविव्रणयिषाव म। २ शिश्वठयिषेत् ताम् युः, : तम् त, यम् व म। ५ अविव्रणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ शिश्वठयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वठयिषानि | षिष्म। व म। | ६ विव्रणयिषाम्बभूव वतः वुः, विथ वथुः व, व विव विम, ४ अशिश्वठयिषत् ताम् न्, : तम् त, म् अशिश्वठयिषाव म। विव्रणयिषाञ्चकार विव्रणयिषामास । | ७ विव्रणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy