SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 434 धातुरत्नाकर तृतीय भाग ८ विव्रणयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १८७३ कणण् (कर्ण) भेदे । ९ विव्रणयिषिष्यति त: न्ति, सि थः थ, विव्रणयिषिष्यामि वः | | १ चिकर्णयिषति त: न्ति, सि थः थ, चिकर्णयिषामि वः मः। मः। (अविव्रणयिषिष्याव म। २ चिकर्णयिषेत् ताम् युः, : तम् त, यम् व म। १० अविव्रणयिषिष्यत् ताम् न्, : तम् त म १८७१ वणण् (वर्ण) वर्णक्रियाविस्तार गुणवचनेषु । ३ चिकर्णयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकर्णयिषानि वमा १ विवर्णयिषति त: न्ति, सि थ: थ, विवर्णयिषामि वः मः। ४ अचिकर्णयिषत् ताम् न्, : तम् त, म् अचिकर्णयिषाव म। २ विवर्णयिषेत् ताम् युः, : तम् त, यम् व म। ५ अचिकर्णयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ३ विवर्णयिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्णयिषानि षिष्व षिष्म। वमा ६ चिकर्णयिषामास स सतुः सुः, सिथ सथुः स, स सिव ४ अविवर्णयिषत् ताम् न्, : तम् त, म् अविवर्णयिषाव म। - सिम, चिकर्णयिषाञ्चकार चिकर्णयिषाम्बभूव। ५ अविवर्णयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चिकर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ चिकर्णयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ विवर्णयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ चिकर्णयिषिष्यति त: न्ति, सि थः थ, चिकर्णयिषिष्यामि विवर्णयिषाञ्चकार विवर्णयिषामास । व: मः। (अचिकर्णयिषिष्याव म। ७ विवर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिकर्णयिषिष्यत् ताम् न, : तम् त म ८ विवर्णयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ विवर्णयिषिष्यति त: न्ति, सि थ: थ, विवर्णयिषिष्यामि वः १८७४ तूणण् (तूण) संकोचने । मः। (अविवर्णयिषिष्याव म। १ तुतूणयिषति तः न्ति, सि थः थ, तुतूणयिषामि वः मः। १० अविवर्णयिषिष्यत् ताम् न्, : तम् त म २ तुतूणयिषेत् ताम् युः, : तम् त, यम् व म। १८७२ पणण् (पर्ण) हरितभावे। ३ तुतूणयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतूणयिषानि व मा १ पिपर्णयिषति त: न्ति, सि थः थ, पिपर्णयिषामि वः मः। ४ अतुतूणयिषत् ताम् न्, : तम् त, म् अतुतूणयिषाव म। २ पिपर्णयिषेत् ताम् युः, : तम् त, यम् व म। ५ अतुतूणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पिपर्णयिषत्/तात् ताम् न्तु, : तात् तम् त, पिपर्णयिषानि व । षिष्म। ६ तुतूणयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अपिपर्णयिषत् ताम् न, : तम् त, म् अपिपर्णयिषाव म। तुद्रूणयिषाञ्चकार तुतूणयिषामास । ५ अपिपर्णयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ तुतूणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ तुतूणयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पिपर्णयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ९ ततणयिषिष्यति त: न्ति, सि थः थ, तुतूणयिषिष्यामि वः कृव, कम पिपर्णयिषाम्बभव पिपर्णयिषामास। __ मः। (अतुतूणयिषिष्याव म। ७ पिपर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अतुतूणयिषिष्यत् ताम् न्, : तम् त म ८ पिपर्णयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। २ पिपर्णयिषिष्यति त: न्ति, सि थः थ, पिपर्णयिषिष्यामि वः | १८७५ गणण् (गण) संख्याने । मः। (अपिपर्णयिषिष्याव म। | १ जिगणयिषति त: न्ति, सि थः थ. जिगणयिषामि वः मः। १० अपिपर्णयिषिष्यत् ताम् न, : तम् त म | २ जिगणयिषेत् ताम् यु:, : तम् त, यम् व म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy