SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) ३ जिगणयिषतु /तात् ताम् न्तु तात् तम् त, जिगणयिषानि व म। ४ अजिगणयिषत् ताम् न् : तम् त, म् अजिगणयिषाव म । ५ अजिगणयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ जिगणयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, जिगणयिषाञ्चकार जिगणयिषाम्बभूव । ७ जिगणयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिगणयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । - ९ जिगणयिषिष्यति तः न्ति, सि थः थ, जिगणयिषिष्यामि वः म: । (अजिगणयिषिष्याव म १० अजिगणयिषिष्यत् ताम् न्, तम् त म १ चुकुणयिषति तः न्ति, सि थः थ, चुकुणयिषामि वः मः । २ चुकुणयिषेत् ताम् यु:, : तम् त, यम् व म ३ चुकुणयिषतु /तात् ताम् न्तु, : तात् तम् त, चुकुणयिषानि व म। १८७६ कुणण् (कुण्) आमन्त्रणे । ४ अचुकुणयिषत् ताम् न् : तम् त, म् अचुकुणयिषाव म । ५ अचुकुणयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकुणयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, चुकुणयिषाञ्चकार चुकुणयिषाम्बभूव । ७ चुकुणयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुणयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुणयिषिष्यति तः न्ति, सि थः थ, चुकुणयिषिष्यामि वः म: । (अचुकुणयिषिष्याव म १० अचुकुणयिषिष्यत् ताम् न्, : तम् त म १८७७ गुणण् (गुण्) आमन्त्रणे । १ जुगुणयिषति तः न्ति, सि थः थ, जुगुणयिषामि वः मः । २ जुगुणयिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुगुणयिषतु /तात् ताम् न्तु : तात् तम् त, जुगुणयिषानि व म। ४ अजुगुणयिषत् ताम् न् तम् त, म् अजुगुणयिषाव म। Jain Education International ५ अजुगुणयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगुणयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुगुणयिषाम्बभूव जुगुणयिषामास । ७ जुगुणयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुगुणयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगुणयिषिष्यति तः न्ति, सि थः थ, जुगुणयिषिष्यामि वः मः । (अजुगुणयिषिष्याव म । १० अजुगुणयिषिष्यत् ताम् न् तम् तम १८७८ केतण् (केत्) आमन्त्रणे । १ चिकेतयिषति तः न्ति, सि थः थ, चिकेतयिषामि वः मः । २ चिकेतयिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिकेतयिषतु/तात् ताम् न्तु : तात् तम् त, चिकेतयिषानि 435 व म। ४ अचिकेतयिषत् ताम् न् : तम् त, म् अचिकेतयिषाव म । ५ अचिकेतयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकेतयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकेतयिषाम्बभूव चिकेतयिषामास । ७ चिकेतयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकेतयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकेतयिषिष्यति तः न्ति, सि थः थ, चिकेतयिषिष्या मि वः मः । (अचिकेतयिषिष्याव म १० अचिकेतयिषिष्यत् ताम् न्, : तम् त म म। १८७९ पतण् (पत्) वा गतौ । १ पिपतयिषति तः न्ति, सि थः थ, पिपतयिषामि वः मः । २ पिपतयिषेत् ताम् युः तम् त, यम्-व म! ३ पिपतयिषतु / तात् ताम् न्तु : तात् तम् त, पिपतयिषानि व ४ अपिपतयिषत् ताम् न् : तम् त, म् अपिपतयिषाव म । ५ अपिपतयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपतयिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, पिपतयिषाञ्चकार पिपतयिषामास । ७ पिपतयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । पिपतयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy