________________
508
धातुरत्नाकर तृतीय भाग
२६५ लुथु (लुन्थ्) हिंसासंक्लेशनयोः।
२६७ मन्थ (मन्थ्) हिंसासंकेशनयोः। १ लोलुन्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ मामथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ लोलुन्थ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
| २ मामथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लोलुम्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै |
३ मामथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ अलोलुन्थ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि
४ अमामथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अलोलुन्थिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि
५ अमामथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि।
ष्वहि, महि। ६ लोलुम्थाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह
६ मामथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लोलुम्थाम्बभूव लोलुम्थामास ।
मामथाञ्चके मामथामास । ७ लोलुन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि,
७ मामथिषीष्ट यास्ताम् रन, ष्ठा: यास्थाम् ध्वम् य वहि, महि। महि।
८ मामथिता" रौ रः, से साथे ध्ये, हे स्वहे स्महे । ८ लोलुस्थिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ मामथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ लोलुन्थिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे |
__ष्यामहे । ष्यामहे ।
१० अमामथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये १० अलोलुन्थिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि।
२६८ मान्थ (मान्थ्) हिंसासंक्लेशनयोः। २६६ मथु (मन्थ्) हिंसासंकेशनयोः।
१ मामाथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
| २ मामाथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामन्थ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
३ मामाथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ मामन्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ।
यावहै यामहै। यावहै यामहै।
४ अमामाथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमामन्थ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि ।
५ अमामाथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमामन्थिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि
- ष्वहि, महि। ष्वहि, महि। ६ मामन्थाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह
६ मामाथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
मामाथाञ्चक्रे मामाथामास । __मामन्थाम्बभूव मामन्थामास । ७ मामन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७
७ मामाथिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामन्थिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ मामाथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामन्थिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे , ९ मामाथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अमामन्थिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमामाथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org