SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ 508 धातुरत्नाकर तृतीय भाग २६५ लुथु (लुन्थ्) हिंसासंक्लेशनयोः। २६७ मन्थ (मन्थ्) हिंसासंकेशनयोः। १ लोलुन्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ मामथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ लोलुन्थ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ मामथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लोलुम्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ मामथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अलोलुन्थ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमामथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अलोलुन्थिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमामथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ लोलुम्थाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह ६ मामथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लोलुम्थाम्बभूव लोलुम्थामास । मामथाञ्चके मामथामास । ७ लोलुन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ मामथिषीष्ट यास्ताम् रन, ष्ठा: यास्थाम् ध्वम् य वहि, महि। महि। ८ मामथिता" रौ रः, से साथे ध्ये, हे स्वहे स्महे । ८ लोलुस्थिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ लोलुन्थिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | __ष्यामहे । ष्यामहे । १० अमामथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये १० अलोलुन्थिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। २६८ मान्थ (मान्थ्) हिंसासंक्लेशनयोः। २६६ मथु (मन्थ्) हिंसासंकेशनयोः। १ मामाथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ मामाथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामन्थ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मामाथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ मामन्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । यावहै यामहै। यावहै यामहै। ४ अमामाथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमामन्थ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमामाथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमामन्थिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि - ष्वहि, महि। ष्वहि, महि। ६ मामन्थाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह ६ मामाथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामाथाञ्चक्रे मामाथामास । __मामन्थाम्बभूव मामन्थामास । ७ मामन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ ७ मामाथिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामन्थिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ मामाथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामन्थिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे , ९ मामाथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अमामन्थिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमामाथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy