SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 637 ८०९ धुक्षि (धुक्ष्) संदीपनक्लेशनजीवनेषु। ८११ वृक्षि (वृक्ष) वरणे। १ दोधुक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वरीवृक्ष्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ दोधक्ष्येत याताम रन, था: याथाम ध्वम. य वहि महि। २ वरीवृक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोधुक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै । ३ वरीवृक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अवरीवृक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि ४ अदोधुक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अवरीवृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अदोधुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्,। . ष्वहि, महि। ६ दोधुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ वरीवृक्षाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे दोधुक्षाञ्चके दोधुक्षामास । वरीवृक्षाप्बभूव वरीवृक्षामास । ७ दोधुक्षिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। । ७ वरीवृक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ दोधुक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। २ टोधशिष्यते ष्यते ष्यन्ते व्यसे येथे व्य येण्यात |८ वरावृक्षिता रा रः, स साथ ध्व, ह स्वह स्मह। ९ वरीवृक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदोधुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अवरीवृक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८१० धिक्षि (धिक्ष्) संदीपनक्लेशनजीवनेषु। ८१२ शिक्षि (शिक्ष्) विद्योपादाने। १ देधिक्ष्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ शेशिक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ देधिक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शेशिक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ देधिक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ शेशिक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अदेधिक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशेशिक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अदेधिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | | ५ अशेशिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ष्वहि, महि। ६ शेशिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ देधिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिक्षाशके शेशिक्षामास ।। देधिक्षाञ्चक्रे देधिक्षामास । | ७ शेशिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ देधिक्षिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि। महि। ८ देधिक्षिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ शेशिक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ देधिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ शेशिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ध्यामहे। १० अदेधिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | | १० अशेशिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy